________________
22.
23.
24.
25.
26.
27.
28.
29.
72
चलणगुलीऍ भूमिं विलिहन्ती केगई समुल्लवइ । पुत्तस्स मज्झ सामिय! देहि समत्थं इमं रज्जं ॥
तो दसरहो पत्तो, सुन्दरि ! पुत्तस्स तुज्झ रज्जं ते । दिन्नं मए समत्थं, गेणहसु मा णे चिरावेहि ॥
तो दसरहेण सिग्घं, पउमो सोमित्तिणा समं पुत्तो । वाहरिओ वसहगई, समागओ कयपणामो य ॥
वच्छ ! महासंगामे, सारत्थं केगईऍ मज्झ कयं । तुट्ठेण वरो दिन्नो, सव्वनरिन्दाण पच्चक्खं ॥
"
तो गईऍ रज्जं पुत्तस्स विमग्गियं इमं सयलं । किं वा करेमि वच्छय ! पडिओ चिन्तासमुद्दे हं ॥
भरहो गिves दिक्खं, तस्स विओगम्मि केगई मरइ । अहमवि य निच्छएणं, होहामि जए अलियवाई ॥
तो भणइ पउमनाहो, ताय! तुमं रक्ख अत्तणो वयणं । य भोगकारणं मे, तुज्झ अकित्तीऍ लोगम्मि ॥
न
जाएण सुएण पहू! चिन्तेयव्वं हियं निययकालं । जेण पिया न य सोगं, गच्छइ एगं पि य मुहुत्तं ॥
Jain Education International
For Private & Personal Use Only
प्राकृत गद्य-पद्य सौरभ
www.jainelibrary.org