________________
१३५
अकलुषव्रतः स चासौ त्यक्तदेहश्च - अत्यन्तनिष्प्रतिकर्म्मतया शुचित्यक्तदेहो महान् जय:-कर्म्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञ श्रेष्ठेऽसौ महाजयस्तम्, क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते यतिरिति गम्यते, ततो भवन्तोऽप्येवमेव यजन्तामिति भांव:, तिङ् वचनव्यत्ययेन वा 'जयइ'त्ति यजताम्, कमित्याह- 'जण्णसेट्टं' ति प्राकृतत्वाच्छ्रेष्ठयज्ञम्, श्रेष्ठवचनेन चैतद्यजन एवं स्विष्टं कुशला वदन्ति, एष एव च कर्म्मप्रणोदनोपाय इत्युक्तं भवतीति सूत्रार्थ: । यदीदृग्गुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीदृग्गुण एव, तथा च तं यजमानस्य कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण त एवमाहु:
ते जोई के व ते जोइठाणा ?, का ते सूया किं च ते कारिसंगं ? | एहा य ते करा संति भिक्खू ? कयरेण होमेण हुणासि जोई ? ॥४३॥
किन्तु अयमर्थ:- किंरूपं 'ते' - तव 'ज्योति' रिति- अग्निः 'के व ते जोइठाणे 'त्ति किं वा ते - तव ज्योतिःस्थानं यत्र ज्योतिर्निधीयते, का श्रुवो ? घृतादिप्रक्षेपिका दर्व्यः, किं च'त्ति किं वा करीषः प्रतीतः स एवाङ्गम्अग्न्युद्दीपनकारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्च समिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' - तव कतरा इति का: ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्चदुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो 'भिक्षु' इति भिक्षो ! कतरेण 'होमेन' - हवनविधिना, समेत धावतीत्यादिवत् तृतीया, जुहोषि - आहुतिभिः प्रीणयसि, किं ? ज्योति:- अग्निम्, षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होम: तदुपकरणानि च पूर्व्वं निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ मुनिराह -
तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं ।
कम्मं एहा संजभजोग संती, होमं हुणागी इसिणं पसत्थं ॥ ४४ ॥
'तपो' - बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः ' - अग्निः यथा हि ज्योतिरिन्धनानिभस्मीकरोत्येवं तपोऽपि भावेन्धनानि कर्माणि जीवो-जन्तुर्ज्योतिःस्थानम्, तपोज्योतिषस्तदाश्रयत्वात्, युज्यन्ते - सम्बध्यन्ते स्वकर्म्मणेति योगाः-मनोवाक्कायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः, तपोज्योतिषो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं करीषाङ्गम्, तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तस्य, 'कर्म'-उक्तरूपम्, एधास्तस्यैव तपसा भस्मीभावनयनात्, 'संजमजोग' त्ति संयमयोगाः-संयमव्यापाराः - शान्तिः सर्व्वप्राण्युपद्रवापहारित्वात्तेषाम्, तथा 'होम' न्ति होमेन जुहोति तपोज्योतिरिति गम्यते, ऋषीणां मुनीनां सम्बन्धिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org