________________
१३४ वा प्रज्ञापनीयस्याविधिदोषो निरनुबन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय, विधिबहुमानाद् गुर्वाज्ञायोगाच्च तस्य फलतो विधिरूपत्वादित्येतावन्मात्रप्रतिपादनपराणीति न कश्चिद्दोषः । अवोचाम चाध्यात्मसारप्रकरणे-'अशुद्धापि हि शुद्धायाः, क्रिया हेतुः सदाशयात् । तानं रसानुवेधेन, स्वर्णत्वमुपगच्छति ॥१॥' (२-१६ श्लो०) यस्तु विध्यबहुमानादविधिक्रियामासेवते तत्कर्तुरपेक्षया विधिव्यवस्थापनरसिकस्तदकर्ताऽपि भव्य एव तदुक्तं योगदृष्टिसमुच्चये ग्रन्थकृतैव-'तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयम्, भानुखद्योतयोरिव ॥१॥' (२२१ श्लो०) इत्यादि । न चैवं तादृशषष्ठसप्तमगुणस्थानपरिणतिप्रयोज्यविधिव्यवहाराभावादस्मदादीनामिदानीन्तनमावश्यकाद्याचरणमकर्तव्यमेव प्रसक्तमिति शङ्कनीयम, विकलानुष्ठानानामपि 'जा जा हविज्ज जयणा, सा सा से णिज्जरा होई ।' इत्यादिवचनप्रामाण्यात् यत्किञ्चिद्विध्यनुष्ठानस्येच्छायोगसंपादकतदितरस्यापि बालाद्यनुग्रहसम्पादकत्वेनाकर्तव्यत्वासिद्धेः । इच्छायोगवद्भिर्विकलानुष्ठायिभिर्गीताथैः सिद्धान्तविधिप्ररूपणे तु निर्भरो विधेयस्तस्यैव तेषां सकलकल्याणसम्पादकत्वात्, उक्तं च गच्छाचारप्रकीर्णके-'जइ वि ण सक्कं काउं, सम्मं जिणभासियं अणुट्टाणं । तो सम्म भासिज्जा, जह भणियं खीणरागेहिं ॥१॥ ओसन्नो वि विहारे, कम्म सोहेइ सुलभबोही य । चरणकरणं विसुद्धम्, उववूहंतो परूवितो ॥२॥ (गाथा २३-२४) इति । ये तु गीतार्थाज्ञानिरपेक्षा विध्यभिमानिन इदानीन्तनव्यवहारमुत्सृजन्ति, अन्यं च विशुद्धं व्यवहारं संपादयितुं न शक्नुवन्ति ते बीजमात्रमप्युच्छिन्दन्तो महादोषभाजो भवन्ति । विधिसम्पादकानां विधिव्यवस्थापकानां च दर्शनमपि प्रत्यूहव्यूहविनाशनमिति वयं वंदामः ॥१६॥ (यो०वि०गा० १६) 27/8 [121] प्रथमप्रश्नप्रतिवचनमुक्तम्, शेषप्रश्नप्रतिवचनमाह
सुसंवुडा पंचहिँ संवरेहिं, इह जीवियं अणवकंखमाणो। .. .. वोसहकाओ सुइचत्तदेहो, महाजयं जयई जण्णसिटुं ॥४२॥ सुष्ठ संवृतः-स्थगितसमस्ताश्रवद्वारः सुसंवृतः, कैः ? पञ्चभिः-पञ्चसङ्ख्यैः संवरैः-प्राणातिपातविरत्यादिव्रतैः ‘इहे त्यस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च 'जीवितं'-प्रस्तावादसंयमजीवितम् 'अनवकाङ्क्षन्'-अनिच्छन्, यद्वा अपेर्गम्यमानत्वाज्जीवितमपि-आयुरप्यास्तामन्यद्धनादि अनवकाङ्कन, यत्र हि व्रतबाधा तत्रासौ जीवितमपि न गणयति, अत एव व्युत्सृष्टो-विविधैरुपायैर्विशेषेण वा परीषहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः-त्यक्तः कायः-शरीरमनेनेति न्युष्पष्टकायः, शुचिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org