________________
१०७
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १ ॥ एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन’-हिताहितावगमरूपेण मुनिर्भवति 'तपसा' - बाह्याभ्यन्तरभेदभिन्नेन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः । (उत्तरा० अध्य० २५. गा० २९३०) । 19/7
,
[90] सांप्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाहसमुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया ।
सुयस्स पुण्णा विउलस्स ताइणो, खवेत्तु कम्मं गइमुत्तमं गया ॥ ३१ ॥
व्या० समुद्दगम्भीरसमत्ति आर्षत्वाद् गाम्भीर्येण अलब्धमध्यात्मकत्वेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, दुरासयत्ति दुःखेनाश्रीयन्ते - अभिभवबुद्ध्याऽऽसाद्यन्ते वा जेतुं संभाव्यन्ते केनापीति दुराश्रया दुरासदा वा, अत एव अचक्कियत्ति - अचकिता: - अत्रासिताः, केनचिदितिपरीषहादिना परप्रवादिना वा, तथा दुःखेन प्रधर्ष्यन्ते पराभूयन्ते केनापीति दुष्प्रधर्षास्त एव दुष्प्रधर्षकाः, क एवंविधा: ? इत्याह- सुयस्स पुण्णा विउलस्स' त्ति-सुब्व्यत्ययाच्छ्रुतेन-आगमेन पूर्णाः परिपूर्णा विपुलेन अङ्गानङ्गादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह- क्षपयित्वा' - विनाश्य कर्म्म - ज्ञानावरणादि, गम्यत इति गतिस्ताम् 'उत्तमां- प्रधानाम्, मुक्तिमिति यावत्, गताः - प्राप्ताः, उपलक्षणत्वाद् गच्छन्तिगमिष्यन्ति च । इहैकवचनप्रक्रमेऽपि बहुवचननिर्देशः, पूज्यताख्यापनार्थं व्याप्तिप्रदर्शनार्थं चेति सूत्रार्थः । (उत्त० अ० ११ गा० ३१) 19/8
(त० सू०
[91] 'जीवाऽजीवाऽऽ श्रव - बन्ध-संवर- निर्जरा मोक्षास्तत्त्वम्' १४) इत्युभयवादागमप्रतिपाद्यान् भावांस्तथैवाऽसंकीर्णरूपान् प्रतिपादयन् सैद्धान्तिकः पुरुषः, इतरस्तु तद्विराधक इत्याह
जो वायपक्खम्मि, हेउओ आगमे य आगमिओ । सो ससमयपण्णवओ, सिद्धन्तविराहओ अन्नो ॥४५ ॥
यो हेतुवादागमविषयमर्थं हेतुवादागमेन, तद्विपरीतागमविषयं चार्थमागममात्रेण प्रदर्शयति वक्ता स स्वसिद्धान्तस्य = द्वादशाङ्गस्य प्रतिपादनकुशलः, अन्यथा प्रतिपादयंश्च-तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचस्यनास्थादिदोषमुत्पादयन् सिद्धान्तविराधको भवति, सर्वज्ञप्रणीतागमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org