________________
पिण्डविशुद्धिप्रकरणम्
जं पढमं जावंतिय, पासंडिजईण अप्पणो य कए। आरभइ तं तिमीसं ति मीसजायं भवे तिविहं ॥ ३७॥ सट्ठाण परट्ठाणे, परंपराणंतरं चिरित्तरियं । दुविह तिविहा वि ठवणाऽसणाइ जंठवइ साहुकए॥ ३८॥ चुल्लुक्खाइ सठाणं, खीराइ परं परं घयाइयरं । दव्वठिई' जाव चिरं, अचिरं तिघरंतरं कप्पं ॥ ३९॥ बायरसुहुमुस्सक्कणमोसक्कणमिय दुहेह पाहुडिया। परओ करणुस्सक्कणमोसक्कणमारओ करणं ॥ ४०॥ पाओयरणं दुविहं पायडकरणं पयासकरणं च। सतिमिरघरे पयडणं, समणट्ठा जमसणाईणं ॥ ४१ ॥ पायडकरणं बहियाकरणं देयस्स अहव चुल्लीए। बीयं मणिदीवगवक्ख-कुड्डुछिड्डाइकरणेणं ॥ ४२ ॥ किणणं कीयंरे मुल्लेण चउह तं सपरदव्वभावेहिं ।
चुन्नाइ-कहाइ-धणाइ-भत्त-मंखाइरूवेहिं ॥ ४३ ॥ समणट्ठा उच्छिंदिय, जं देयं देइ तमिह पामिच्चं । तं दुटुं जइभइणी, उद्धारियतिल्लनाएणं ॥ ४४ ॥ पल्लट्टि यरे जं दव्वं, तदन्नदव्वेहिं देइ साहूणं । तं परियट्टियमित्थं, वणिदुगभइणीहिं दिटुंतो॥ ४५ ॥ गिहिणा सपरग्गामाइआणियं अभिहडं जईणट्ठा। तं बहु दोसं नेयं, पायडछन्नाइबहुभेयं ॥ ४६ ।। आइन्नं तुक्कोसं, हत्थसयंतो घरेउ तिन्नि तहिं । एगत्थ भिक्खगाही, बीओ दुसु कुणइ उवओगं ॥ ४७॥ जउछगणाइविलित्तं, उभिदिय देइ जं तमुब्भिन्नं ।
समणट्ठमपरिभोगं, कवाडमुग्घाडियं वा वि॥ ४८॥ १. 'दव्वट्ठिय' इति पु०।
२. 'किय' इति पु०। ३. 'पल्लट्ठिय' इति पु० सी० ।
४. 'सपरग्गामाओ आणीय' इति पु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org