________________
जिनवल्लभसूरि-ग्रन्थावलि
पुण वग्गिए तिखुत्तो, तम्मि भवे लहु परित्तयाऽणंतं । तो तत्तियवाराओ, तत्तियमित्ते ठवसु रासी॥ १४५ ।। ताणऽण्णोण्णब्भासे, जुताऽणंतं जहण्णयं भवइ । एवइय अभव्वजिया, रासिम्मि अ वग्गिए तम्मि ।। १४६ ।। जायमणंताणंतं, जहण्णयं तं च वग्गसु तिवारं । तह वि परं तं न भवे, तो खिवसु इमे छ पक्खेवे॥१४७ ।। सिद्धा निगोदजीवा, वणस्सई-काल-पोग्गला चेव। सव्वमलोगागासं, छप्पेएऽणंतपक्खेवा ॥ १४८ ॥ पुण तिक्खुत्तो वग्गिअ, केवलवरनाणदंसणे खेत्ते। भवइ अणंताणंतं, जेटुं ववहरइ पुण मज्झं ॥ १४९ ॥ अनुन्नब्भाससमं, वग्गियसंवग्गियं तओ के इ। सत्तमऽसंखअणंते, तिवग्गठाणे तमाहु तिहा॥ १५० ॥ नेयअइगहणयाए, निविडजडत्तेण नियमईए तहा। जमिहुस्सुत्तं वुत्तं, मिच्छा मे दुक्कडं तस्स ॥ १५१ ॥ जिणवल्लहगणिलिहियं, सुहुमत्थवियारलवमिणं सुयणा। निसुणंतु मुणंतु सयं, परे वि बोहिंतु सोहिंतु ।। १५२ ।।
इति सूक्ष्मार्थविचारसारोद्धारप्रकरणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org