________________
१२
१३४ ॥
चउत्थं ।
रासिं ।
पुण तम्मि निट्ठिए खिव, सलागपल्लम्मि सरिसवं एक्कं । अन्नन्नऽणवट्टियाउ, सलागपल्लं पुणो भरसु ॥ तेण पुण पडिसलागापल्ले भरियम्मि दोसु य उद्धरिय पुव्वविहिणा, सरिसवमेगं खिव चउत्थे ॥ इय पढमेहिं बीयं, तेहिं तइयं तु तेहि य भरणुद्धरणविकिरणं, ता कज्जं जा फुडा चउरो ॥ १३५ ॥ पढमतिपल्लुद्धरिया, दीवुदही पल्लचउसरिसवा य । सव्वो वि एस रासी, रूवूणो परमसंखेज्जं ॥ १३६ ॥ इय तिविहं संखेज्जं, असंखयमओ उ जेट्ठसंखेज्जं । रूवजुयं संजायइ, जहन्नयपरित्तयासंखं ॥ १३७ ॥ तं विवरिय एक्केक्के, ठाणे ठावेसु तत्तियं अणुण भासे ताण, होइ चउत्थं असंखिज्जं ॥ १३८ ॥ तं पुण जहण्णजुत्तं, आवलियाए वि एत्तिआ समया । एयकमा बितिचउपंचमे य अण्णुण्णअब्भासे ॥ १३९॥ सत्तमऽसंखं पढमचउसत्तमाऽणतया य होंति कमा । रूवजुया ते मज्झा, रूवूणा पच्छिमक्कोसा ॥ १४० ॥ इत्तियमित्तं सुत्ते, अन्नमयमओ उ वुच्छयमसंखं । वग्गियमिक्कसि जायइ, जहन्नयमसंखयासंखं ॥ १४१ ॥ रूवजुयं तं मज्झं, सव्वहि रूवूणमाइमुक्कोसं । तं वग्गिउं तिवारं, दस पक्खेवे खिवसु एए॥ १४२॥ लोगागासपएसा, धम्माधम्मेगजीवदेसा य । दव्वट्ठिया णिगोया, पत्तेया चेव बोधव्वा ॥ १४३ ॥ ठिइबंधज्झवसाया, अणुभागा जोगछेयपलिभागा । दोण्ह य समाण समया, असंखपक्खेवया दस वि ॥ १४४ ॥
२. 'एतियमुत्तं ' इति मू० ।
१. ' भरह' इति मू० ।
सूक्ष्मार्थविचारसारोद्धारप्रकरणम्
Jain Education International
For Private & Personal Use Only
१३३ ॥
तमेव ।
www.jainelibrary.org