________________
जिनवल्लभसूरि-ग्रन्थावलि
नरयाउ नीयमस्साय', घाइपणयालसहिय बासीइ। असुहपयडीउ दोसु वि, वन्नाइचउक्कगहणेणं॥ ४७ ॥ नाणंतराय-दसण-चउक्क-परघाय-तित्थउस्सासं२ । नामधुवबंधिनवमिच्छभयदुगंछा अपरियत्ता ॥ ४८॥ संठाणा संघयणा-सरीरुवंगाणि आयवुज्जोया। नामधुवोदय-साहार-णियरउवघाय-परघाया ।। ४९ ।। उदइयभावा पुग्गलविवागिणो आउ भवविवागीणि।
खेत्तविवागणुपुव्वी, जीवविवागीउ सेसाउ॥ ५० ॥ भावा छच्चोवसमियखइया खउवसमउदयपरिणामा। दुनवट्ठारिगवीसातिगभेया सन्निवाओ य॥ ५१॥ सम्मचरणाणि पढमे, बीए वरनाणदंसणचरित्ता। तह दाणलाभभोगोवभोगविरियाणि सम्मं च॥ ५२॥ चउनाणऽन्नाणतिगं, दंसणतिगपंचदाणलद्धीठ। सम्मत्तं चारित्तं, च संजमासंजमो तइए॥ ५३॥ चउगइ चउक्कसाया, लिंगतिगं लेसछक्कमण्णाणं । मिच्छत्तमसिद्धत्तं, असंजमो चउत्थभावम्मि॥ ५४ ।। पंचमगम्मि य भावे, जीवा भव्वत्तभव्वयाईणि। पंचण्ह वि भावाणं, भेया एमेव तेवन्ना ॥ ५५ ॥ उदइयखओवसमियपरिणामेहिं चउरो गइचउक्के । खइयजुएहिं चउरो, तदभावे उवसमजुएहिं ॥ ५६ ॥ एक्के को उवसमसेढिसिद्धके वलिसु एवमविरुद्धा। पन्नरस सन्निवाइयभेया वीसं असंभविणो ।। ५७ ।। दुगजोगो सिद्धाणं, केवलिसंसारियाण तिगजोगो।
चउजोगजुगं चउसु वि, गईसु मणुयाण पणजोगो॥ ५८ ॥ १. 'नीय अस्साय' इति मूलादर्शे। २. 'मुस्सासं' इति मु० । ३. 'खइय' इति मूलादर्शे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org