________________
सूक्ष्मार्थविचारसारोद्धारप्रकरणम्
निम्मेणथिराथिरतेयकम्मवन्नाइ अगुरुसुहमसुहं । नाणंतरायदसगं, दंसणचउ मिच्छ धुवउदया॥ ३५ ।। उदउ धुवोदयाणं, अणाइणंतो अणाइसंतो य। अधुवाण साइसंतो, मिच्छस्स उ भंगतिगमेयं ॥ ३६॥ वेउव्विकारससम्म-मीस-तित्थुच्च-मणु-दुगाउ-चऊ। आहारसत्त अधुवा, धुवसंता सेस तीससयं ॥ ३७॥ तिसु मिच्छत्तं नियमा, अट्ठसु गुणट्ठाणएसु भयणिज्जं। सासायणम्मि नियमा, संतं सम्मं दससु भजं ॥ ३८॥ सासणमीसे मीसं संतं नियमेण नवसु भइयव्वं । नियमा मिच्छासाणे, पढमकसाया नवसु भज्जा ॥ ३९ ॥ सव्वगुणेसाहारं, सासणमिस्सरहिएसु वा तित्थं । नोभयसंते मिच्छो, अंतमुहूत्तं भवे तित्थे॥ ४० ॥ के वलियनाणदसंणआवरणे बारसाइमकसाया। मिच्छत्तनिद्दपणगं, इय वीसं सव्वघाईओ॥ ४१ ॥ सम्मत्तनाणदंसणचरित्तघाइत्तणाउ घाईउ । तस्सेसदेसघाइत्तणाउ पुण देसघाईउ॥ ४२ ।। संजलणनोकसाया, चउनाणतिदंसणावरणविग्घा। पणुवीस देसघाई, सेस अघाई सरूवेण ॥ ४३ ॥ नर तिरिसुराउमुच्चं, सायं पर घायमायवुज्जोयं । तित्थुस्सासनिमेणं, पणिंदिवइरुसह चउरंसं ॥ ४४ ॥ तसदस चउवन्नाई, सुरमणुदुग पंचतणु उवंगतिगं। अगुरुलहु पढमखगई, बायालीसं ति सुहपयडी॥ ४५ ॥ थावरदस चउजाई, अपढमसंठाणखगइसंघयणा।
तिरिनरयदुगुवघायं, वनचऊ नामचउतीसा ॥ ४६॥ १. 'सासण मिस्से मिस्सं' इति मु०। २. 'परघायआवयवुज्जोयं' इति मूलादर्शे। ३. 'निमाणं' इति वृत्तिकारमते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org