________________
जिनवल्लभसूरि-ग्रन्थावलि
२७. ठक्कुर फेरु-[सं० १३४७]
नंदिन्हवणु-बलि-रहु-सुपइट्ठ, तालारासु जुवइ मुणिसिट्ठ। निसि जिणहरि जिणि वारिय अविहि, थुणहु सु जिणवल्लहसूरि सुविहि ॥१७॥
-युगप्रधान-चतुष्पदिका २८. जिनप्रभसूरि-[सं० १३५६] वंशे श्रीजिनवल्लभवतिपतैः शुभैर्यशोभिर्दिशः।
-द्वयाश्रय-काव्य-प्रशस्तिः प० २ २९. सोमतिलकसूरि-[सं० १३९२]
संविग्नचूडामणयो न केषाँ, स्युर्वल्लभाः श्रीजिनवल्लभास्ते। मूर्ताऽपि यद्गी विनाममूर्त-मात्मानमुत्तुङ्गगुणैः ससज्ज ॥ ३ ॥
-शीलतरङ्गिणी-प्रशस्तिः ३०. तरुणप्रभसूरि-[सं० १४११]
तदीयपादद्वयपद्मसेवा-मधुव्रतः श्रीजिनवल्लभोऽभूत् । यदङ्गरङ्गे व्रतनर्तकेन, किं नृत्यतां कीर्तिधनं न लेभे ॥३॥
-षडावश्यक-बालावबोध-प्रशस्तिः ३१. भुवनहिताचार्य-[सं० १४१२ ]
............"जिनवल्लभ.........."शाङ्गनावल्लभो......"प्रियः। यदीयगुणगौरवं श्रुतिपुटेन सुधोपमं निपीय। शिरसोऽधुनापि कुरुते न कस्ताण्डवम्? ॥ २० ॥
-राजगृह-प्रशस्तिः , नाहर जेन लेख संग्रह प्रथम भाग ३२. सङ्घतिलकसूरि-[सं० १४२२]
तत्पट्टपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । सच्चक्रसम्बोधनसावधान-बुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३॥
-सम्यक्त्वसप्तति-टीका-प्रशस्तिः ३३. देवेन्द्रसूरि-सं० १४२९]
तदनु जिनवल्लभाख्यः प्रख्यात समयकनककषपट्टः। यत्प्रतिबोधनपटहोऽधुनापि दन्ध्वन्यते जगति॥५॥
-प्रश्नोत्तररत्नमाला-टीका-प्रशस्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org