________________
३२४
३४. वर्द्धमानसूरि - [सं० १४६८ ] श्राद्धप्रबोधप्रवणस्तत्पट्टे जिनवल्लभः । सूरिर्वल्लभतां भेजे त्रिदशानां नृणामपि॥ १४॥
- आचारदिनकर-प्रशस्तिः
३५. जेसलमेर सम्भवजिनालय - प्रशस्ति- शिलालेख - [सं० १४९७ ] ततः क्रमेण श्रीजिनचन्द्रसूरि नवाङ्गीवृत्तिकार - श्रीस्तम्भन पार्श्वनाथप्रकटीकार - श्री अभयदेवसूरि-श्रीपिण्डविशुद्ध्यादिप्रकरणकार - श्रीजिनवल्लभसूरि । ३६. गुणरत्नोपाध्याय -[ सं० १५०१ ]
यः स्फुर्जत्कलिकालकुण्डलिकरालाऽऽस्यस्थिते: दुःस्थिते, लोकेस्मिन्नवधूयकुग्रहविषं सिद्धान्तमन्त्राक्षरैः ।
चक्रे तन्मुखमुद्रया वसुकृते सज्जं स्वमत्या वरं,
३७. जयसागरोपाध्याय - [सं० १५०३ ] श्रीवीरशासनाम्भोधिसमुल्लासनशीतगोः । सूरेभयदेवस्य नवाङ्गवृत्तिवेधसः ॥ पट्टालङ्कारसार श्री: सूरि : श्रीजिनवल्लभः ॥
स श्रीमान् जिनवल्लभोऽजनि गुरुस्तस्मान्महामन्त्रवित् ॥ ६ ॥ - षष्टिशतक- टीका-प्रशस्तिः
३८. महेश्वर कवि - [सं० १५०४] एतत्कुले श्रीजिनवल्लभाख्यो गुरुः
३९. लक्ष्मीसेन - [सं० १५१३ ]
- पृथ्वीचन्द्रचरित्र - प्रशस्तिः प० २ - ३
Jain Education International
परिशिष्ट
क्व जिनवल्लभसूरि सरस्वती, क्व च शिशोर्मम वाग्विभवोदयः ।
- काव्यमनोहर सर्ग ७, प० ३५
४०. साधुसोमोपाध्याय - [सं० १५१९ ] जिनवल्लभसूरीन्द्रसूक्तिमौक्तिकपंक्तयः । दर्शितार्थः सुदृष्टीनां सुखग्राह्या भवन्त्विति ॥ ६ ॥
- सङ्घपट्टक- टीका- मंगलाचरण प० १
- चरित्र - पञ्चकवृत्ति - प्रशस्तिः
For Private & Personal Use Only
६
www.jainelibrary.org