________________
૨૨૨
परिशिष्ट - ६
आसीनोऽभयदेवसूरिमुनिराट-पट्टे जगद्वल्लभः, सूरिः श्रीजिनवल्लभः स्वरसतः सिद्धं तवैवेप्सितम्॥
-सदेहदोलावलि-टीका-प्रशस्तिः प०५ २२. धर्मतिलकगणि-[सं० १३२२] वर्णनातिक्रान्तानुपमभागधेयाः सुगृहीतनामधेयाः सकललोकसंध्यमहा_विमलगुणमणिश्रेणयः संविनमुनिजनवातचूडामणयः स्वप्रज्ञातिशयविशेषविनिर्जितामरसूरयः श्रीजिनवल्लभसूरयः।।
-लघुजितशान्तिस्तव-टीका-अवतरणिका २३. सङ्घपुर जिनालयशिलालेख-[सं० १३२६]
अपमलगुणग्रामोऽमुष्मादधीतजिनागमः, प्रवचनधुराधौरेयाऽभूद् गुरुर्जिनवल्लभः। सकलविलसद्विद्यावल्लीफलावलिविभ्रमं,
प्रकरणगणो यस्यास्येन्दोः सुधा विभृतेतराम्॥ १०१॥ सम्यक्त्वबोधचरणैस्त्रिजगज्जनौघ-चेतोहरैर्वरगुणैः परिरब्धगात्रम्। यं वीक्ष्य निस्पृहशिखामणिमार्यलोकः सस्मार सप्रमदमार्यमहागिरीणाम् ॥ १०२ ।।
__ -बीजापुर-वृत्तान्त पृ० ४ २४. जिनप्रबोधसूरि-[सं० १३२८]
चान्द्रे कुलेऽजनि गुरुर्जिनवल्लभाख्यो। ऽर्हच्छासनप्रथयिताऽद्भुतकृच्चरित्रः।
-कातन्त्रदुर्गपदप्रबोध २५. जगडु कवि-[सं० १२७८-१३३१]
धन्नु सु जिणवल्लहु वक्खाणि, नाण-रयणकेरी छइ खाणि। बइतालीस सुद्ध पिण्डु विहरेइ, त्रिविधु मंदिरु जगि प्रगटु करेइ ।।
. -सम्यक्त्वमाई चउपई गा० ४१ २६. प्रभानन्दाचार्य-[सं० १३३५]
तस्मान्मुनीन्दुर्जिनवल्लभोऽथ, तथा प्रथामाप निजैर्गुणोधैः। विपश्चितां संयमितां गणे च, धुरीणता तस्य यथाऽधुनापि॥
-ऋषभपंचाशिका-टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org