________________
जिनवल्लभसूरि-ग्रन्थावलि
३१९
शिष्योऽथ स श्रीजिनवल्लभाख्यश्चैत्यासिनः सूरिजिनेश्वरस्य। प्राप्य प्रसन्नोऽभयदेवसूरिं ततोऽग्रहीज्ज्ञानचरित्रचर्याम्॥७॥ शुभगुरुपदसेवाऽवाप्तसिद्धान्तसारा
वगतिगलितचैत्यावासमिथ्यात्वभावः। गृहिगृहवसतिं स स्वीचकारातिशुद्ध्या
सुविहितपदवीवद्गाढसंवेगरङ्गः॥८॥ तथाऽस्य संविग्नशिरोमणेरभून्मनः प्रसन्नं सकलेषु जन्तुषु। जिनानुकृत्यां भुवनं विबोधयन्, यथा न शश्राम महामनाः स्वयम्॥९॥ धर्मोपदेशकुलकाङ्कितसारलेखैः, श्राद्धेन बन्धुरधिया गणदेवनामा। प्राबोधयत्सकलवाग्जडदेशलोकं, सूर्योऽरुणेन कमलं किरणैरिव स्वैः ।।१०।।
तानि द्वादशविस्तृतानि कुलकान्यम्भोधिवद् दुर्गमा
___ न्यत्यन्तं च गभीरभूरिसुपदान्युनिद्रितार्याणि च। व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते मादृशे,
नारोढुं तदमर्त्यशैलशिखरं प्रागल्भ्यतः पङ्गुना ॥ ११ ॥ एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रचूडामणे
भव्यप्राणिविबोधने रसिकतां वीक्ष्याद्भुतां शाश्वतीम्। आदेशाद् गुणविनवाङ्गविवृतिप्रस्तावकस्यादयत्, प्रादात् सूरिपदं मुदञ्चितवपुः श्रीदेवभद्रप्रभुः॥ १२ ॥
-द्वादशकुलक-टीका-मङ्गलाचरणम् जयन्ति सन्देहलतासिधाराः, श्रोत्रप्रमोदामृतवारिधाराः। सूरेर्गिरः श्रीजिनवल्लभस्य, प्रहीणपुण्याङ्गिसुदुर्लभस्य ॥ १ ॥ आसन्नत्र मुनीश्वराः सुबहवश्चारित्रलक्ष्म्यास्पदं,
स्तोकाः श्रीजिनवल्लभेन सदृशा निर्भीकवाग्विस्तराः। संग्रामे गहनेऽपि भूरिसुभटश्रेण्या वरे भारते, तुल्याः श्रीसितवाजिना विजयिनो वीराः कियन्तोऽभवन्॥२॥
-द्वादशकुलक-टीका-प्रशस्तिः १२. नेमिचन्द्र भण्डारी-[१३वीं उत्तरार्ध ]
अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तउयडा केइ। परं जिणवल्लह सरिसो, पुणो वि जिणवल्लहो चेव ॥ १०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org