________________
३२०
परिशिष्ट - ६
वयणे वि सुगुरु जिणवल्लहस्स केसिं न उल्लसइ सम्म। अह कह दिणमणितेयं उलूयाणं हरइ अंधत्ते ॥ १०८॥ दिठ्ठा वि के वि गुरुणो हियए न रमंति मुणिय तत्ताणं। के वि पुण अदिट्ठ च्चिय, रमंति जिणवल्लहो जेम॥ १२९ ॥
कप्रकरणम
१३. अभयदेव सूरि-[सं० १२७८]
तच्छिष्यो जिनवल्लभः प्रभुरभूद् विश्वम्भराभामिनीभास्वद्भालललामकोमलयश:स्तोमः शमारामभूः। यस्य श्रीनरवर्मभूपतिशिरःकोटीररत्नाकुरज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी। काश्मीरानपहाय सन्ततहिमव्यासङ्गवैराग्यतः, प्रोन्मीलद् गुणसम्पदा परिचिते यस्यास्यपङ्केरुहे। सान्द्रामोदतरङ्गिता भगवती वाग्देवता तस्थुषी, धारालामलभव्यकाव्यरचनाव्याजादनृत्यच्चिरम्॥
-जयन्तविजय-काव्य-प्रशस्तिः १४. पूर्णभद्रगणि-[सं० १२८५]
आकर्ष्याभयदेवसूरिसुगरोः सिद्धान्ततत्त्वामृतं, येनाज्ञायि न सङ्गतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहिवसतिर्निर्दूषणा शिश्रिये, सूरिः श्रीजिनवल्लभोऽभवदसौ विख्यातकीर्तिस्ततः।
-धन्यशालिभद्रचरित्र-प्रशस्ति: १५. उदयसिंहसूरि-[सं० १२९५ ]
सुविहितहितसुत्रधार जयति जिनवल्लभो गणिर्येन।। येन पिण्डविशुद्धिप्रकरणमकारि चारित्रभवनम्॥
-पिण्डविशुद्धिदीपिका-मंगलाचरण प० २. १६. चित्रकूट वास्तव्य सा० सल्हाक लिखित प्रति-[सं० १२९५]
चारित्रचूडामणि श्रीजिनवल्लभसूरि. .............." १७. पूर्णकलशगणि-[सं० १३०७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org