________________
जिनवल्लभसूरि-ग्रन्थावलि
२२९
छिन्नामयं परमसिद्धिपुरे वसन्तमुल्लासिवासरमणिं महसा हसन्तम् । मायातमोनिलयसङ्गममूढदेवाहङ्कारकन्दलदलीकरणासिदण्डम् ॥ ५॥
देवं दयाकमलकेलिमरालनालं, धीमन्दिरं सरसवाणिरमासालम्। चित्ते वहामि वरसिद्धिरसालकीरं, संसारसागरतरीकरणिं च वीरम्॥६॥
युगलकम् रम्भावभासिकरिणीकरपीवरोरुसंरम्भमुच्चकुचकुम्भभरेण मन्दम्। अङ्गं सरङ्ग-परिरम्भकलासु धीरं, मञ्जीरचारुचरणं सरसं वहन्ती॥७॥
लीलाविलासपरिहासतरङ्गवेणी, रोलम्बपुञ्जकलकज्जलमञ्जुवेणी। छायावहा कुसुमबाणपुलिंदपल्ली,
भल्लीव विद्धबहुकामिकुरङ्गसङ्घा ॥ ८॥ पङ्केरुहारुणकरा कलकण्ठरामानामारवा तरुणचित्तकरेणुरेवा। नारी विभासुर! सुरासुरसुन्दरी वा, नाऽलं निहन्तुमिह ते विमलाभिसन्धिम्॥९॥
त्रिभिर्विशेषकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org