________________
२५२
सरस्वतीस्तोत्रम्
रुचिरपि न मे राज्ये नम्रा ( ? नो मे ) परा जिनवल्लभप्रमदमदनोद्दामे स्त्रैणे न चोन्मदि सम्पदि । परमविरतं याचेऽदस्त्वां शिरो रचिताञ्जलि
र्जननि जनय! द्राग् वाग्देवि ! प्रसादमलं मयि ॥ २४ ॥ इति नुतिमिमां श्रीभारत्या विमूढधिया मया, विरचितपदां तस्या एवं प्रसर्पदनुग्रहात् । प्रणिहितमना श्रद्धावान् यः पठत्यशठः सदा, स भवति भुवि श्रीमान्धीमान्पुमान्सुकृती कृतिः ॥ २५॥
Jain Education International
इति श्रीसरस्वतीस्तवः कृतिरियं श्रीजिनवल्लभसूरीणाम्
*
For Private & Personal Use Only
www.jainelibrary.org