________________
जिनवल्लभसूरि-ग्रन्थावलि
ललितवलितैर्मुग्धस्निग्धैर्मिलत्पुटकुड्मलैर्मसृणमधुरैः स्मेरस्फारैर्विवर्तिततारकैः । मृगशिशु दृशैस्त्वान्नच्छिन्नं पिबन्ति विलोचनै– दधति सुधियो ये त्वच्चिन्ता वशीकरणं हृदि ॥ १८ ॥ रुचिररचनां चञ्चच्चार्वी चरत्पदबन्धुरं, स्फुटरसबहुच्छन्दो - भाषाभिरामलसद्युतिम् । विविधरुचिरालङ्कारार्चिस्समुच्छलितस्मृतिं तव विदधतां वाह्वी चञ्चत्प्रपञ्चवचश्चयः ॥ १९॥
तमसि रवयो भीतौ रक्षा घना मरुषु क्षयाः, रिपुषु निधयो दारिद्र्येषु भ्रमेषु सुबुद्धयः । अहिषु गरुडाः सूत्रे सार्थाः रुजासु महौषधं, विपदि सदयाश्चित्राकाराः प्रसादलवास्तव ॥ २० ॥
नयसि सुखदं धत्से कीर्तिं बिभर्षि गुणावलं, वितरसि मतिं दत्से कामान् प्रवर्द्धयसि श्रियः । दलयसि तमो यस्मान्मान्धं द्यसिष्यसि शात्रवं, त्वमिति वदतो दीनं मातः ! समेधय मे धियः ॥ २१ ॥
जय कविचमूः चेतोरङ्गच्छिरः कलहंसिके, गुणिजनमन:पाथोनाथक्षपाकरलेखिके। जिनविभुमुखाम्भोजोज्जृम्भोद्म्भ्रमद्भ्रमरीनिभे !, विनतजनता-हृत्पद्मालीविबोधरविद्युते ! ॥ २३ ॥
Jain Education International
२५१
भुवनविजयिप्राज्यज्यायोगुणान्वयमीस्महे,
न तव भणितुं ज्ञातुं चातः प्रसीद सरस्वती ! जननि ! तनुतात् तां मे वाचं त्वमेव पटीयसी, मलमहमपि स्यां ते वक्तुं यया गुणगौरवम् ॥ २२ ॥
For Private & Personal Use Only
www.jainelibrary.org