________________
जिनवल्लभसूरि-ग्रन्थावलि
२४९
'नतसुरनरस्त्रीसंघट्टच्युतश्रवणासितोत्पलमतिरसाद्यत्पादाब्जं त्वदीयमताडयत्। सततविकचं तन्नाश्चर्यं यतश्चिरभाविनी,
मलिनतनवोऽन्यस्य द्रष्टं न सम्पदमीशते ॥ ६॥ स्वचरणयुगन्यासाद्देवि! प्रतीतमिलातले, कमलनिलयं यत्त्वं लक्ष्म्या निरुध्य किल स्थिता । अनुशयवती मन्ये तन्निष्क्रयाय कृतोद्यमा, क्षणमपि भवद्भक्तानां सा गृहाणि न मुंचति ॥ ७ ॥
स्फुरितकिरणा वंशाभोगे कपोलतलस्पृशौ शशधररुचे राजेते ते चलत्श्रुतिकुण्डलौ। सममुभयतः सूर्यश्चन्द्रौ लसद्युतिमण्डलौ,
हिमगिरिशिरो दोलालीलाविलासपराविव ॥ ८॥ विशदवदनश्वेतो नीरां सिषैवि पुरीश्वरं,. समभिपतिता सर्वाप्येषा किमृक्षपरम्परा। त्रिभुवनजनस्तुत्यां देवी प्रसादयितुं गिरां, प्रणति विधयेऽभ्याजग्मुः किं नु चित्रशिखण्डिनः॥ ९॥
शिततनुलसल्लावणयाम्भः कणाः किमु पुञ्जिताः, विमलहृदयान्तस्थज्ञानाङ्करा नु विनिर्गताः। मुखशशिगलत्पीयूषाच्छच्छटा बत ते हृदि,
स्फुरदुरुरुचिं हारं दृष्ट्वेति संदिहते जनः॥ १० ॥ करसरसिजस्योर्ध्वं वर्तेऽहमस्मि सरस्वती, मुखजितमपीत्याभाभाराद् विमुक्तमपीन्दुना। कुवलयरुचा जैतुश्चाक्ष्णः सखेति सुदेवते!, करतलगतं पद्मं शश्वद् विकस्वरमद्युतत् ॥ ११ ॥
१. नतिपरसुर०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org