________________
जिनवल्लभसूरि-ग्रन्थावलि
ર૪૭
.........."कृत्य सदेवमानवसुरा गर्दा विषादोद्भवद्भक्त्या तद्भवसोल्लसद् दवदराणि क्लेशभाजि त्वसौ। यन्नामस्मरणं भजन्ति बहुधा नाथं तमे नस्त्यजं, जन्तूनां लघुमोक्षदं श्रय जिनं वामाश्वसेनाङ्गजम्॥ ६॥ सज्ज्ञानप्रसरप्रबोधितजनं स्वीमित्रलाभप्रदं, प्रज्ञावद्वरचित्रचर्चिततमोवादं कुधीविद्विषम् । शश्वल्लज्जिततत्त्वपण्डितमुनिभ्राजिष्णुपादासनद्, नन्धुल्लासकरं प्रयामि शरणं दम्भष्णुषं श्रीजिनम्॥ ७॥ भद्राणि प्रवियोजितान्यमुभवाल्लंग्नोस्म्यसारक्रमे, शब्दो नापि शुभो नवा तनुमुखं भक्तं स्वराज्यान्विताम् । दृष्टिं दो .....: "वदेवं मामनुततो गच्छस्वमेतत्पदे, देहे स्तम्भनकेश! पार्श्व! दृभ शं मे स्वे हितांतं वदे॥ ८॥
- जिनवल्लभगणिना
इति चक्राष्टकेन श्रीस्तम्भनपार्श्वनाथस्तवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org