________________
४३. स्तम्भन-पार्श्वनाथ - स्तोत्रम्
(चक्राष्टकम् ) ( शार्दूलविक्रीडित वृत्तम्)
चक्रे यस्य नतिः सदा किल सुरैः दृष्टा प्रभावं क्रमैरत्नांभी...मनुद्यमेन लघु यः शक्रालिरानर्च यम् । यद्वाल्लभ्यमकर्मशर्मलयदं बंधन्नृराजौ स्तुतं,
तं भक्त्या बत वीरमक्षयरमामैत्रीं नयंतं नतम् ॥ १॥ भक्त्याकृष्ट-सदेवदानवनरा गर्य प्रवादोज्झिता, दिष्ट्यान्तस्मरभिन्नसम्भवदराणि प्रेक्ष्य भीजिनवा |
लग्ना
ज्जड्याः'
प्रध्वस्तो
मर्दितलो भवारिवसुधानाथाश्वसेनस्वज"पार्श्व लघु मे तायीस वामात्मजः॥ २॥ इत जिह्मदिनमलयोत्फुल्लत्कुवीवल्लरिं, विन्नेहं वचनक्रमोद्यमवतां लाभे शिवस्योद्यतम् । तद्वादेभ न वन्द्यमुक्तमसमज्ञानक्षमाचेतसां, संस्तौमि प्रयतो विभुं स्तुतमितैरिन्द्रैरमन्द्रैनसम् ॥ ३ ॥ विश्वाल्लभ्यकवर्ण्यमत्र न भुवि भ्राजिष्णुता वस्तु मे, शस्या भक्तिरकारणं जनततेर्वा नन्दिनी मित्रता । सुध्वस्तप्रसरद्विपद्धनपरो देवस्त्वमामन्त्रितः,
"कृतो,
त्वं मां शाधि जिनेश ! पार्श्व ! सुधियां मेधालतामध्यतः ॥ ४ ॥ त्वत्पादोमपि वज्रबन्धुरधियो रोग " भव्यानापुरमर्द्धमीयुरसमश्रीभक्तिरोचिष्णुताम् । कर्माणि प्रविजित्य चाजरपदे त्वत्तस्त्वतो रम्यतं, तंर्वि त्वरितो भवान्तकरणे तोषात्कृता हस्ततम् ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org