________________
२४४
स्तम्भन-पार्श्वनाथ-स्तोत्रम्
प्रथितपृथुकलापं नष्टदुष्टाभिशापं, मृदितकुसुमचापं भीतिहन्नामजापम्। जनकुमतिदुरापं त्वां प्रतीत्थं विलापं, विदधतमुरुतापं मां क्रियाः पूतपापम् ॥ १३ ॥
सकलकुशलपोषं क्षीणहिंसादिदोषं, कृतकलिमलमोषं क्लृप्तलोभाम्बुशोषम्। विहतविषमरोषं त्वां तमोब्जप्रदोषं,
प्रणमत उरुतोषं पार्श्व! मे देहि जोषम् ॥ १४ ॥ त्रिभुवननदहंसं लोकलक्ष्मीवतंसं, विधुतरतरिरंसं प्राप्तविश्वप्रशंसम्। विपुलविलसदंसं त्वामघं जनिवांसं,..... प्रकुरु दहशिवांसं मां शिवं प्रेयिवांसम्॥ १५ ॥
जगति शिवसहायं क्षिप्तमिथ्यावसायं, स्तुवदसुरनिकायं नीरजो रोगकायम्। स्वतिशयसमुदायं त्वां स्तुवानं विमायं, जिन! निहतकषायं मां कृषीष्ठाः व्यपायम्॥ १६ ॥
(हरिणी-वृत्तम्) इति सकलदिक्कान्ताकर्णोत्पलीकृतविस्फुरत्,
___ फणिफणमणिद्योतं पार्वं जिनं य इह स्तुयात्। पदमपदवीगामी स्वामी सुराधिपसम्पदः,
स खलु निखिलेन स्याल्लोकेश्वरा जिनवल्लभः॥ १७॥
इति श्रीस्तम्भन-पार्श्वनाथस्तोत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org