________________
जिनवल्लभसूरि-ग्रन्थावलि .
महच्चक्रं रत्नध्वजसहिनमुच्चैर्हि विलसद्, विशालं सच्छालत्रयममलमाल्यादिरचितम् । सुराधीशोद्धृतं शुभि रुचिचलच्चामरयुगं, गदन्नादाद्वैतं सुरकरहतो दुन्दुभिरपि ॥ १२ ॥ इति प्रातीहार्यं जगदसममत्यद्भुततमं, तवैवार्हन्त्यार्हं जिन ! विरचयाञ्चक्रुरमराः । अशेषद्वेषादिक्षयभवगुणाश्च त्वयि यतस्त्वमेवातः सम्यक् सकलजगदीशोऽसि भगवन् ! ॥ १३ ॥
दृशाऽस्तैणं स्त्रैणं गुरुमदकलं हस्तिकमलं,
सुजातं पादातं प्रवररथकन्यौष्ट्रकवती ।
स्वकीयं स्वश्रीयं विनयविनतं राजकमिति,
प्रभो ! प्राज्यं राज्यं त्वदभिनुति लीलेति विदितम् ॥ १५ ॥ शयालुस्तन्द्रालुः कुगतिपतयालुब्रुवमहं, दयालोऽश्रद्धालुर्यदनुगृहयालोस्तव वचः । यतः प्रीत्या सम्यग्वरदरससिद्धोक्तिकरणे,
नयाः शस्याश्छब्दाः स्युरिह सुनयास्तैश्च निखिलैयथावत्त्वत्प्रोक्तं वरद ! घटते वस्तुसकलम् । कुतीर्थ्यास्त्वेकैकं कुनयपथमास्थाय कुदृशो,
हहा! व्यावक्रोशीं विदधति वृथान्धा इव गंजे ॥ १४ ॥
वचः स्तावं स्तावं तव भवभिदं सद्गुणगणं,
शिरो नामं नाम तव पदयुगं द्वन्द्वभिदुरम् ।
Jain Education International
२३९
दरिद्रो निद्रालुर्न खलु हृदयालुः किल भवेत् ॥ १६ ॥
मनः स्मारं स्मारं तव सुचरितं त्वन्मुखविधुं, दृशो दर्शं दर्शं क्व मम भवितारौ परमुदौ ॥ १७॥
For Private & Personal Use Only
www.jainelibrary.org