________________
२३८
गुणैः पुष्टं जुष्टं चरणचलसत्साधुमधुपैग्रदिष्ठौष्ठ श्रेष्ठच्छदमिव कदन्तद्युतिमधुः । श्रियो रम्यं हर्म्यं भुवननदशोभाकरमरं
कदास्मि द्रष्टास्मि स्मितकमलकान्तं तव मुखम् ॥ ६॥ धियाहीनो दीनः कुकृतशतलीनः सुकृपणो, गुणैर्वान्तस्तान्तस्तत भवमहावर्त्तपतितः । विलग्नो भग्नोऽहं तव पदयुगे तद्गुरुकृपाकृपाणी कृत्तान्त: करणशरणं त्वं मम परम् ॥ ७॥
न रुग्नाहिर्नाधिर्न दवदहनो नोन्मदकरी, न चौरी नैणारिर्न समरभरो नारिनिकरः । न रौद्रक्षौद्रोग्रग्रहडमरमारिप्रभृतयो,
भयं कुर्वन्त्यन्तर्जिनवर ! भवन्नामजपताम् ॥ ८॥
स्तम्भन-पार्श्वनाथस्तोत्रम्
अनुष्णं शुष्णं तं सुविमलविभामण्डलमलं, ग्रहग्रासापेतं विनिहतमहामोहतिमिरम् । समं लोकालोकप्रकटकमजस्रोदितमहं, विलोकिष्ये! कर्हि क्षततततमस्त्वापररविम् ॥ ९ ॥
मुदा नृत्यन्नुच्चैश्चलकिशलयोऽशोकविटपीरणद्भृङ्गोद्गीता सुरभिसुमनो वृष्टिरभितः । रुचारोदोरन्ध्रं पिदधदुरुरत्नासनवरं, विधत्तेदश्छत्रत्रितयमधिप त्वं त्रिजगताम् ॥ ११ ॥
For Private & Personal Use Only
Jain Education International
नितान्तं यत्कान्तं प्रविततमनन्तं च सततं, प्रकाशं विश्वाशास्वऽशिशु शशिशोचिः शुभरुचिः । अजय्यं न क्षय्यं श्रुतमपि चमत्कारिमनसो, दधानन्तज्ञानं स्व यश इव वन्दे महिविभुम् ॥ १० ॥
www.jainelibrary.org