________________
२३६
वाचस्त्वगुणकीर्त्तने श्रुतियुगं त्वद्भाषिताकर्णने, चेतस्त्वत्कथितार्थचिन्तनविधौ चक्षुस्तवालोकने । त्वत्पादः प्रणतौ शिरः पदयुगं त्वत्सम्मुखाभ्यागमे, बध्नात्याग्रहमाभवं भवतु मे तत्त्वप्रशस्ताथवा ॥ ६॥ यस्त्वां ध्यायति पश्यति प्रणमति स्तौति स्मरत्यर्चयत्यन्तर्भक्तििलपि वक्ति मनुते धत्तेऽथवा यो हृदि । कीर्त्तिस्फूर्जति तस्य सीर्यति वपुच्छ्रीरेति धीर्वर्धते, वाञ्छा सिद्ध्यति दीर्यते भवभयं नश्यन्ति सर्वारुजः ॥ ७॥
कीत्र्त्या स्फायि भिया पलीय सुगुणैर्लिल्ये प्रशस्त्रे श्रिया, रोगादिव्यसनैरनाशि दुरितैर्दद्रे जजृम्भे धिया । रत्याभावि भवाश्मना विजघटे श्रेयोभिराशिश्रिये, यद् युष्मत्पदकल्पवृक्षलतिका वीक्षाम्बुभूवे मया ॥ ८॥ चिन्तातीतिवितीर्णसत्फलपदद्वन्द्वास्तु चिन्तामणे !, घोरापार भवाम्बुराशिनिपतज्जंतुव्रजोत्तारक ! । यत् किञ्चित्सुकृतं समर्जितमितस्त्वत्कीर्त्तनात्तेन मे, नित्यं स्ताज्जिनवल्लभो भवभयध्वंसी प्रणामस्तव ॥ ९ ॥ (स्त्रग्धरा-वृत्तम्)
नेन्द्रत्वं नाधिराज्यं न सुरवरसुखं नार्थलाभं न कामा
न्नो मुक्तिं नापि चान्यत् कृतकरमुकुलः प्रार्थये नाथ ! किन्तु । स्थाने यानेऽह्नि - रात्रौ सदसि पथिगृहे कानने स्वप्नबोधे, सौख्ये दौस्थ्ये हृदीश त्वयि शुचिमुदिताद्वैतमेवास्तु भक्तेः ॥ १० ॥
Jain Education International
पार्श्वनाथ-स्तोत्रम्
इति श्रीपार्श्वनाथस्तोत्रम्
For Private & Personal Use Only
www.jainelibrary.org