________________
३९. पार्श्वनाथस्तोत्रम् (शार्दूलविक्रीडित-वृत्तम् )
देवाधीशकृतानते! शुभगते! विध्वस्तरुक्संहते!, छिन्नाज्ञानतते! गुणैकवसते! नष्टारते! स्वायते!। दत्तप्राज्यमते! प्रदिष्टविरते! पार्श्व! प्रणुन्नक्षते!, लूनेतिव्रतते कृतार्थसुमते जीयास्त्रिलोकीपते!॥ १॥
प्रोद्गच्छत्फलिनीच्छविस्तुतमहामोहान्धकारे रविः, दृप्यत्कामगिरीन्द्रभेदनपविः सद्वस्तुवादे कविः। नम्रक्ष्मापतिमौलिचुम्ब्यचरणस्तृष्णालतावारणो,
व्यापत्त्यभ्रसमीरणः क्षतरणः पार्थोऽस्तु रुग्दारणः॥ २॥ मूलोन्मूलितसंसृतिर्गतभवोपग्राहिकावृति
ख़स्ताधिप्रसृतिर्निरस्तनिकृतिः कान्तप्रशान्ताकृतिः। पुष्यत्पुण्यकृतादृतिकृतिततिः कल्याणकारिस्मृतिः, पातोत्पादितलोकलोचनधृतिः पार्थो लसन्निर्वृतिः॥ ३॥
रागारिद्विषि पापसञ्चयमुषि प्रत्तप्रशस्ताशिषि, क्षीणाशेषरुषि प्रकृष्टवपुषि स्फारोल्लसच्चक्षुषि। फुल्लेन्दीवररोचिषि प्रविकसत्सत्केवलद्योतिषि।
स्फीतानन्दजुषि त्वयि स्फुरतु मे प्रीतिः शिवे तस्थुषि॥ ४॥ भ्राम्यत्कीर्तिचयः प्रकाशितदयः सद्वन्द्यपादद्वयः, शुद्धज्ञानमयः क्षितस्मयरयः सम्प्राप्तसिद्धालयः। ध्वान्तद्वेषहयः प्रणीतसुनयः श्वेतातपत्रत्रयः, पुष्यत्पद्मशयः प्रणाशितभयः पार्थोऽवतादव्ययः॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org