________________
३८. पार्श्वनाथस्तोत्रम्
(स्रग्धरा-वृत्तम्)
पायात्पार्श्वः पयोदद्युतिरुपरिफणिस्फारफुल्लत्फणालीं, बिभ्रद्विस्फूर्जदूर्जस्वलमणिकिरणासूत्रितेन्द्रायुधां वः । संरूढप्रौढकर्मद्रुमवनगहनप्लोषपुष्यद्विशुद्ध
ध्यानाग्निज्वालमालानुकृतिमकृतया सप्तधा प्रोल्लसन्ती ॥ १ ॥ सद्भक्तिव्यक्ति युक्तित्रिदशपतिनमन्मौलिमन्दारदामश्च्योतत्किंजल्ककल्कव्यतिकरकवरोदारपादारविन्दः ।
दृष्ट्या पीयूषसृष्ट्या दधदखिलजनवातमातङ्कमुक्तं, भव्यानव्याजमव्याद् भवदवदवधून्मन्थनः पार्श्वनाथः ॥ २ ॥ सम्पत्पूर्णं न किन्नु प्रमदमयमथो निर्मितं शर्म्मणाहोरोहत्कल्याणवल्लिप्रचयनंतिभुवं नाकिलोकावतारम् । इत्थं सन्देहदोलां दधदधिकमभात् पञ्चकल्याणकेषु, त्रैलोक्यं यस्य शस्याज्जिनपतिरपतिः सर्वकल्याणकृद्वः॥ ३॥ श्रीमान् यः पापतापप्रशमहिमरुचिः सप्तभिः पन्नगेद्रस्फारोत्फुल्लस्फटाभिः स्फुटफलितमणिप्रांशुरश्मिच्छटाभिः । भाति भ्रान्तिच्छिदायै जगति सुनयसत्तत्त्वसत्सप्तभङ्गी, सङ्ख्याव्याख्यानिबद्धक्षण इव स जिनः श्रागनिष्टं पिनष्ट ॥ ४ ॥ भक्तिप्राग्भारनम्रामरविसरशिरःश्रेणिचञ्चत्किरीट
Jain Education International
स्पष्टोच्चैः कोटिकाषोज्ज्वलचलननखादर्शसंक्रान्तकायम् । सेवासज्जं यदग्रे त्रिजगदपि विभात्युग्र संसारशत्रुत्रासानिर्भीतदेशश्रितमिव सवितुर्न्यस्यतु व्यापदं वः॥ ५॥
G
For Private & Personal Use Only
www.jainelibrary.org