________________
२३०
मार्णालसूत्रचयचारु तवेन्द्रहस्तोदस्तं ललाम शुचिचामरयोर्द्वयं तत् । संवृद्वयोरसमकीर्त्तितपः श्रियोस्ते,
सौरभ्यलुभ्यदभिभृङ्गभराभिरुद्भिराब्भ्योऽतिषुर्वरदधर्मकथावनिं ते । आयोजनं तदनुसम्यगधःस्थवृन्तैः,
सन्तस्तरुः सुरभिभिः कुसुमैः सुरौघाः ॥ १८ ॥
शोभांबभार भुवि यत् कचसञ्चयस्य ॥ १९॥
छत्रत्रयं यश इव त्रिगुणोत्थमुच्चै, रत्नध्वजस्त्रिजगदूर्जितकीर्त्तिकेतुः । सद्धर्मचक्रमपि सर्वजगद्विभुत्वं, व्याख्याति तैः सुरकराहतदुन्दुभिश्च ॥ २१ ॥
Jain Education International
सिंहासने जिनवरो जिन ! तंत्र तिष्ठन्, यस्योल्लसद्भिरभितो मणिभाप्रतानैः । त्वद्भक्तिभूरिभविनां युगपच्छिवाप्तयै, तद्वर्त्मनां ततिरिव प्रथयाम्बभूवे ॥ २० ॥
पार्श्वनाथ स्तोत्रम्
यद्वान्यदस्तु वितताग्निमहस्सपत्नं, मार्त्तण्डमण्डलविडम्बितचारुदेहम् । भामण्डलं किल न किं कलिलाकुलाक्षावीक्षां बभूवुरपि मोहहरं वराकाः ॥ २३ ॥
इत्यादि तेऽतिशयवृन्दमनन्यतुल्यमार्हन्त्यमाख्यदमरा रचयाम्बभूवुः । व्यक्तं त्विदं ददृशुषामपि न व्यपैति, मिथ्यात्वधीर हह ! कष्टतमो हि मोहः ॥ २२॥
For Private & Personal Use Only
www.jainelibrary.org