________________
जिनवल्लभसूरि-ग्रन्थावलि
૨૨૨
सविनयसुरराजी कृप्तराजीवराजी, प्रवरयतिसमाजी दान्तरागोग्रवाजी। गदितनवपदार्थः प्रीणितप्राणिसार्थः,
सकलदुरितमाथः सोऽस्तु नः पार्श्वनाथः॥ १२ ॥ गतिजितगजलीलं पालिताखण्डशीलं, मिलदलिकुलनीलं त्रोटितापत्करीलम्। नतजनमतमीलं प्रोद्धृतारातिकीलं, नमत कृतनतीलं पार्श्वमुद्भूतहीलम्॥ १३ ॥
त्रुटितमदननालं लूनलोभप्रवालं, प्रणमदवनिपालं देहिनां स्वामिशालम् । स्फुरदुरुगुणजालं पार्श्वनाथं त्रिकालं,
स्मरत विपुलभालं छिन्नमायामृणालम्॥ १४॥ सुरभिमुखसमीरं प्राप्तसंसारतीरं, जलधिजलगभीरं शोकपङ्कौघनीरम्। जिनसुखदशरीरं मानभूल्लेखसीरं, नमत भवततीरं पार्श्वमद्रीन्द्रधीरम् ॥ १५ ॥
जय जिनवर! शुक्लध्यानदीप्ताग्निदग्धक्षरदखिलमलोद्यत्केवलादर्शबिम्ब!। प्रतिफलितसमस्तालोकलोकस्थवस्तु!, स्थिरयुगपदमीलद्बोधरूपान्यदृष्टे! ॥ १६ ॥
(वसन्ततिलका-छन्दः) त्रैलोक्यभर्तुरपि मृर्द्धनि वर्द्धितश्रीस्तिष्ठाम्यहं रविगुणश्च विभोर्विपुष्टः। नर्नर्ति तुष्ट इव भृङ्गरुतोरुगीतिः, कंकिल्लिरुल्लसितपल्लवपाणिरुच्चैः॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org