________________
૨૨૮
पार्श्वनाथ-स्तोत्रम्
शरीरं ये कुष्ठ ज्वरकृशमतीसारमधुरं, प्रसर्पल्लूतारिच्युतरुचिचयं बिभ्रति ____ नराः। प्रपन्ना वा मौख्यं पदविर चनेप्याकु लधियो, लभन्ते तेप्याशु स्वमभिलषितं त्वत्स्मृतिवशात् ॥ ६॥ भवन्तं संसारद्रुमपरशुमेकान्तहितदं, विहायापद्भीताः शरणमपरं येऽभ्युपगताः। अहं तानाशङ्के शुचिरविकरोत्तप्तवपुषो, हिमभ्रान्त्यारब्धज्वलदनलसेवान् हतमतीन् ॥ ७॥ न यस्त्वामस्तावीन्न मनसि दधौ नापि शिरसा, व्यनंसीन्नाद्राक्षीन्न च जिन! समार्चीत् क्वचिदपि। कुतो रम्यस्त्रीणां मुखशशिनि बिम्बाधरदले, स्तनाभोगो चासौ जितकलभकुम्भे विलसति ॥ ८॥
(मालिनी-छन्दः) भवति भवति यस्यान्तर्गतो भक्तिभावस्ततभवतरुकन्दस्तेन पुंसोदखानि। रुचितपवनयुक्तं पोतमाश्रित्य यद्वा, न हि न भवति यातुः पारगो वारिराशेः॥ ९॥
तव चरणसरोजं ध्यायतां देहभाजा - मरिकरिहरिचौरव्याध्यहिद्वन्द्वबन्धैः। जलधिजलदभूतप्रेतरक्षोऽग्निरूपै -
र्न भवति भयगन्धोप्यस्तु तावत्प्रणामः॥ १०॥ सदधरदलयुक्तं दन्तसत्केसराढ्यं, नयनमधुपशोभं वाङ्मधुभ्राजितं च। वदनसरसिजं ते ध्यायते यैस्त्रिसन्ध्यं, भवभवभयभेदी. पार्श्वनाथाशु भूयाः॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org