________________
३५. पञ्चकल्याणकस्तोत्रम्
[स्त्रग्धरावृत्तम्]
प्रीतद्वात्रिंशदिन्द्रोदितविततगुणाधरपुत्रावतारं, प्रोत्सर्पत्सर्वदेशोत्सवमवपतितानल्पपुण्योपकारम् । स्फीतः श्रेयः श्रिगीतावृजिनजिनगुणं वीतविद्वेषिजैनं, गर्भाधानं धुनोत्तद्धरविधुरविधिं ध्यायतां वर्द्धितर्द्धिः॥ १॥ नानानाकिप्रचारत्रिदिवनिभभवद्भूतिसुस्वप्रपंक्तिव्यक्तव्याख्यातपुण्यप्रचयपरिचयानन्दनन्दज्जनानि । प्राज्यप्रोज्जृम्भमाणानि घनधननिधानानि सद्यो जिनानां, गर्भाधानानि भूयो भवभवनभिदे वो भवन्त्वद्भुतानि॥ २॥ सद्यो लोकप्रकाशत् प्रवणपरिलसज्ज्योतिरुद्योतिताशाऽऽकाशं द्राक् दिक्कुमारीविसरविरचिताशेषतत्कालकृत्यम्। पञ्चत्वं वृत्रशत्रोर्दिशदपि शिवदं वादितानन्दनादानादव्यापूर्णकर्णत्रिभुवनजनतं पातु वो जन्म जैनम् ॥ ३॥ आनीतस्फीतनानाह्रदजलधिनदीतीर्थमृद्वारिपूरं, प्रक्रीडन्नाकिलोकप्रकृतसरभसोल्लासलास्यादिलीलम्। मेरौ सोत्कर्षहर्षद्रुतमिलितसमस्तेन्द्रसर्वप्रकारप्रारब्धं पापतापं द्यतु जिनजनने मज्जनाडम्बरं वः॥ ४॥ तूर्णं स्वर्णं सृजास्मिरचयवयमिहोद्रस्मि सद्भूषणानां, रत्नानां कुर्वमुत्रोत्करमिह निकरोदारसारांशुकानि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org