________________
૨૨૪
पञ्चकल्याणकस्तोत्रम्
यावद्धर्षं सहर्ष सततधनमहावर्षविच्छिन्नतर्ष, जैनं दीक्षासु हन्यादिति सुरविसरादेशनं क्लेशनं वः॥ ५ ॥ लीलायुषि प्रपुश्यज्जिनकृतसफलायूंषि हृष्यद्वपूंषि, प्रध्वस्तद्विंषि भूयोऽद्भुतसुरनिलयत्विंषि नीरागरंषि। दौस्थ्यद्रुप्लुषि रोगोड्डमरमरकभीमुंषि कल्याणयुषि, द्राग्दत्ताशिंषि वः स्युव्रतविधिदिवसान्यहां पापपिंषि ॥ ६॥ प्रीतस्वाराजि हृष्टभ्रमदमरभरभ्रांजि नम्रासुरस्त्रीविश्रस्तश्रञ्जि वीतप्रणतजनमनोरंजि कल्याणयुञ्जि। तुष्यद्भूभुञ्जि पुष्यत्सुखरसमयताभाञ्जि सर्वार्थमृञ्जि, प्रीयासुर्वो जिनानामनुपमविकसत्केवलश्रीमहांसि॥ ७॥ नन्दच्चेतांसि लीलारसरभसवशोल्लासि लास्याप्सरांसि, स्थेयः श्रेयांसि चञ्चन्वचरचितविहायांसि पुष्यन्महांसि। द्राक् तीर्थं तीर्थनाथ! प्रथय कथयतेऽतीवनान्दीरवेण, व्याप्ताव्योमानिशं वो ददतु जिनततेः केवलोत्पत्त्यहानि ॥ ८॥ सत्कारं यत्र देवा जिनवपुषि दधुर्वह्निवाताब्दनाथाः, शक्रः संक्रन्दनाख्यामभजदवितथां यत्र संक्रन्दनाच्च । पूजायै यत्र भक्त्या जिनहनुरदनानग्रहीषुः सुरेन्द्राः, तद्वः कल्याणकं स्ताच्चरममयविभोः सर्वकल्याणमूलम्॥९॥ बद्धा क्रन्दामि वोच्चैर्जिनपतिविरहादुद्भवद्भरिभेरीभाङ्कारस्फारतारप्रतिरवमिषतः कुर्वदाशु त्रिलोकीम्। मुक्तेराहूतियोगादवितथपदभृत्कल्पकल्याणकारिस्तादस्तादभ्रगर्भाधशिव शिवयुषामन्यकल्याणकं वः॥ १० ॥ इत्युद्यन्मुन्दि नन्दजगदनभिमतच्छिन्दि दौर्गत्यभिन्दि, व्यस्तस्यापंदि बन्दीकृतवरकविसंसंदि माद्यद्द्युसन्दि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org