________________
जिनवल्लभसूरि-ग्रन्थावलि
૨૨૧
हर्षप्रकर्षवशतः शमुदुच्चदञ्च, रोमाञ्चकञ्चकचिताङ्गसुराङ्गनाभिः। देवोदगीयत यशस्तव मेरुशृङ्ग-लीलालतागृहगतानुगसङ्गताभिः॥ १०॥ क्षुण्णक्षय क्षिपितमोक्षविपक्षलक्ष, क्षीणक्षदक्षुभितपक्ष्मिलदृक्कटाक्षैः। क्षान्तिक्षत क्षमजिताक्ष सदक्षमा, रक्ष क्षणं क्षतकमक्ष निरीक्षणान् माम् ॥ ११ ॥ त्वामीश! जन्ममहिमादिषु तुष्यदन्तः, पुष्यत् प्रमोदभरहृष्यदशेषगात्रः। त्वष्टावगीतर वधू हितदिव्यतूर्य-नादानुविद्धमधुरध्वनिरिन्द्रराजी॥ १२ ॥ त्वनाथ ! संस्मरणतोऽपि किलैककाल-मे कोऽपि दूरतरवर्त्यपि भूयसोऽपि । भव्यान् सदापि विविधार्थरुचीन् कृतार्थी, कुर्वनमेयमहिमामनुविश्रुतोऽसि ॥ १३ ॥ किं नु ग्रही किमु सदाग्रहवान् किमज्ञः, किं मत्सरी किमलसः किमुताऽऽत्मशत्रुः। लोकोयमुत्तमतमं मतदानदक्षं, साक्षाद्भवन्तमपि यन्न नमस्करोति ॥ १४॥ निस्सीमभीमभववारिधिरन्ध्रमध्य - मज़ज्जनव्रजसमुत्तरणैकसेतो!। वेलात् कुशास्त्रजडवृद्धकुबोधवल्ली-सञ्छेदनोग्रपरशो! भगवन्! प्रसीद ॥ १५॥ त्वं सर्ववित्परमकारुणिकस्त्वमेव, त्वं पश्यसि त्रिजगदप्यनिशं यथावत् । त्वन्मात्रमेकशरणं भवपङ्कमग्न-मुद्धर्तुमर्हसि समग्रजगच्छरण्य!॥ १६ ॥ यत्त्वामनन्ति गुणराशिमुदारवाच-स्तुत्वा किलास्मि विरमन्ति सुरेश्वराद्याः। तस्मिन्न शक्तिरथवा श्रम एव तेषां, हेतुर्न तृप्तिरवधिर्न च ते गुणानाम् ॥ १७॥ एकापि चाश्रयवशेन किलाश्रयन्ती, नानात्वमभ्रजलवद् युगपत्क्षणेन। सर्वाङ्गिनां सकलसंशयहत्रिलोक्यां, वागेवमुक्तजिनवैभवमुद्भवं ते॥ १८॥ सन्तु श्रियः कृतमुदारमुदारमण्या-मण्यादिभिर्भवतु किं गजवाजिराज्या। राज्यानुधिक्!! नुतिपदं भव तीर्थराज!, राजत्यदा मम गिरः परमा वसन्तु॥ १९॥ द्वेषद्विषि भ्रमपिषि प्रकषायकक्ष-सप्तार्चिषि स्मयमुषि श्री..........।
............., सम्पत्पुषि त्वयि यशोयुषि मेऽस्तु भक्तिः ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org