________________
२१६
श्रीमहावीरस्वामि-स्तोत्रम्
सञ्चारिकिन्नरगणारववेणुवीणासंरावभिन्नकलगेयरवाभिरामा । आकालभाविकुगुरूहकुधोकुदेव
सम्बन्धबुद्धिहरणी तव देव! वाणी ॥ १०॥ संदेहदावजलवाहमजीवजीवभावावभासतरणिं भवसिन्धुनावम्। आगामिकेवलरमातरुणीविवाहा, देवागमं तव नरा विरला महन्ति ॥ ११ ॥
देवा महापरिमलं तरलालिजालझङ्कारहारि तव वीर! सभासु भूरि । फुल्लारविन्दनवसुन्दरसिन्दुवार
मन्दारकुन्दकबरं कुसुमं किरन्ति ॥ १२ ॥ निःसीमभीमभवसम्भवरुढगूढसम्मोहभूवलयदारणसारसीरम्। वीरं कुवासमलहारिसुवारिपूरमुत्तुङ्ग मारकरिकेसरिणं नमामि ॥ १३ ॥
भिन्दन्तमन्तरणकारणमन्तरायं, संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं,
वीरं नमामि नवहेमसमिद्धकायम्॥ १४ ॥ वन्दारुवासवसुरासुरभासुरालङ्कारामलच्छविपरागसमुद्धराणि । सेवामि ते चरणवारिरुहाणि भूरिसंदेहरेणुहरणोरुसमीर! वीर!॥ १५ ॥
१. मुत्तङ्ग० इति का० चा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org