________________
जिनवल्लभसूरि-ग्रन्थावलि
सासूयसङ्गमसुरोरुसमूढ' - दम्भ -
संरम्भसंतमससञ्चयचण्डभासम् ।
हिंसासरोरुहतमीरमणं चिरोढा
हङ्कारकन्दलदलीकरणासिदण्डम् ॥ ५॥
वन्देऽहमिन्दुदल भालममन्दभन्दसंदोहमन्दिरवरं दरकन्दकोलम् ।
उद्दामकामभरभङ्गुरमङ्गभङ्गसंसङ्गबन्धुरमुरोरुह भारखिन्नम् । देहं सलीलपरिरिङ्खणमञ्जुशिञ्जिमञ्जीरचारुचरणं सरसं वहन्ती ॥ ७ ॥
१. सगूढ ० इति का०चा० ३. गण्डा० इति अ०
गम्भीरसंभवजरामरणोरुनीरसंसारसागरतरीकरणिं च वीरम् ॥ ६ ॥
Jain Education International
हेलाविलोलमणिकुण्डललीढगल्लारे, कङ्केल्लिपल्लवकरा वरकम्बुकण्ठी । केलीललामरमणी रमणीयहावा,
नालं निहन्तुमिह ते विमलाभिसन्धिम् ॥ ९ ॥
त्रिभिर्कुलकम्
सङ्गेयताललयचञ्चरचार'चारीसञ्चारिणी करणबन्धकलासु सज्जा । उन्नालनीलरुहकोमलबाहुवल्ली,
भल्लीव विद्धबहुकामिकुरङ्गसंघा॥ ८॥
-
२. चारु० इति चा० ४. कङ्किल्लि० इति का०
For Private & Personal Use Only
२१५
युग्मम्
www.jainelibrary.org