________________
३३. महावीरस्वामि-स्तोत्रम्
अपरनाम भावारिवारण-स्तोत्रम्
भावारिवारणनिवारणदारुणोरुकण्ठीरवं मलयमन्दरसारधीरम्। वीरं नुवामि कलिकालकलङ्कपङ्कसंभारसंहरणतुङ्गतरङ्गतोयम्॥ १॥
बाँढं विसारिगरिमा महिमा तवेह, बुद्धो न देवगुरुणा न पुरंदरेण। तं कोऽवगन्तुमखिलं जडिमालयोऽह
मुञ्छामि' किंतु तव देव! गुणाणुमेव ॥ २॥ सन्तो गुणा गुणिगुरो तव हासहंसनीहारहारधवला बहुलीभवन्ति । ते सोमसूरहरि-हीरविरञ्चिबुद्धमायाविदेवनिवहे न मलीमसा वा॥ ३॥
देवं भवन्तमवहाय दुरन्तमोहसंच्छन्नबुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो, विन्दन्ति जन्तुनिवहा न हि सिद्धभावम्॥ ४॥
१. मिच्छामि इति मु०
२. हर० इति मु० हा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org