________________
जिनवल्लभसूरि-ग्रन्थावलि
तुह पयभत्तीऍ जसो, तुह पयभत्तीए रिद्धिवित्थारं । तुह पयभत्ती विणा, न हु लब्भइ किंपि रमणिज्जं ॥ १० ॥ जं लब्भइ इंदत्तं, जं लब्भइ इत्थ चक्कवट्टित्तं । जं लब्भइ सिवसुक्खं, तं तुह भत्तीय माहप्पं ॥ ११ ॥
तुह आणारत्तेणं, सिरिजिणवल्लहमुणिंददत्तेणं । विन्नत्तो य महायस!, वंछियफलदायगो होही ॥ १२ ॥
Jain Education International
इति श्रीमहावीर - विज्ञप्ति:
For Private & Personal Use Only
२१३
www.jainelibrary.org