________________
૨૦૮
हरिकरिपरिकिन्नं पक्कपाइक्कपुत्रं, सयलपुहविरज्जं छड्डिडं आणसज्जं । तणमिव पडिलग्गं जे जिणा मुत्तिमग्गं, चरणमणुपवन्ना हुंतु ते मे पसन्ना ॥ १३ ॥
अरिसकिडिभकुट्ठग्गंठिकासाइसारक्खयजरवणलूआसाससोसोदराणि । नहमुहदसणच्छीकुच्छिकन्नाइरोगे,
छणससिवयणाहिं फुल्लनीलुप्पलाहिं, थणभरनमिरीहिं मुट्ठिगिज्झोदरीहिं । ललियभुयलयाहिं पीणसोणित्थलीहिं,
सय सुररमणीहिं वंदिया जेसि पाया ॥ १४ ॥
मह जिणजुयपाया सुप्पसाया हरंतु ॥ १५ ॥
Jain Education International
लघु अजित शान्तिस्तवनम्
इयं गुरुदुहतासे पक्खिए चाउमासे, जिणवरदुगथुत्तं वच्छरे वा पवित्तं । पढह सुणह सज्झाएह झाएह चित्ते, कुह मुणह विग्घं जेण घाएह सिग्घं ॥ १६॥ [२ - १६ मालिनीछन्दः]
इय विजयाजियसत्तुपुत्त ! सिरिअजियजिणेसर !, तह अइराविससेणतणय ! पंचमचक्कीसर ! | तित्थंकर ! सोलसम संतिजिण! वल्लह ! संथुअ, कुरु मंगलमवहरसु दुरियमखिलं पि थुणंतह ॥ १७ ॥
[द्विपदीछन्दः]
इति लघुअजितशान्तिस्तवनम्
For Private & Personal Use Only
www.jainelibrary.org