________________
२९. लघुअजितशान्तिस्तवनम्
उल्लासिक्कमणक्खनिग्गयपहादंडच्छलेणंऽगिणं,
वंदारूण दिसंत इव्व पयडं निव्वाणमग्गावलिं ।
कुंदिंदुज्जलदंतकंतिमिसओ नीहंत नाणं कुरु
क्रे दोवि दुइज्जसोलसजिणे थोसामि खेमंकरे ॥ १ ॥ [शार्दूलविक्रीडितछन्दः]
Jain Education International
चरमजलहिनीरं जो मिणिज्जंऽजलीहिं, खयसमयसमीरं जो जिणिज्जा गईए । सयलनहयलं वा लंघए जो पएहिं,
अजियमहव संतिं सो समत्थो थुणेउं ॥ २॥
तहवि हु बहुमाणुल्लासिभत्तिब्भरेण, गुणकणमवि कित्तेहामि चिंतामणिव्व । अलमहव अचिंताणंतसामत्थओ सिं, फलिहइ लहु सव्वं वंछियं णिच्छियं मे ॥ ३ ॥
सयलजयहियाणं नाममित्तेण जाणं, विहडइ लहु दुट्ठाणिट्ठदोघट्टथट्टं । नमिरसुरकिरीडुग्घिट्टपायारविंदे,
सययमजियसंती ते जिणिंदेऽभिवंदे ॥ ४ ॥
पसरइ वरकित्ती वड्डए देहदित्ती, विलसइ भुवि मित्ती जायए सुप्पवित्ती । फुरइ परमतित्ती होइ संसारछित्ती, जिणजुयपयभत्ती ही अचिंतोरुसत्ती ॥ ५ ॥
For Private & Personal Use Only
www.jainelibrary.org