________________
२७. महाभक्तिगर्भा सर्वज्ञविज्ञप्तिका
लोयालोयविलोयण, वरकेवलनाणनायनायव्वं । जिणचंदं वंदिय विनवेमि तं चेव तिजयगुरुं ॥ १ ॥ तुह जिण! अणंत! अणुवम!, गुणथुणणे जउमई असत्तोहं'। किंतु दुहत्तो किर तक्खयाय नियदुक्कयं कहिमो॥ २ ॥ तं जेण देव! परमो, विज्जो बंधू सुही दयालू य। तुह पुरउ कीरइ तेण, सव्वसब्भावनिज्झरणं ॥ ३ ॥ विविहदुहावयसावयभीमे इह भववणम्मि निस्सीमे । मुद्धहरिणोव्व भमिओ, विसयतिसा तरलिओ सुइई॥ ४॥ तहियं बहूण बहुहा, असमंजसमसमबद्धवेराण। भावरिऊणवसेहं, पडिओ नडिओ य तेहि बहु॥ ५॥ न य तं सरामि सामिय!, सम्मं तइया इयाणि पुण किंपि। तह भव्वत्तस्स विचित्तयाए फुरियं विवेयत्तं ॥ ६ ॥ मुणिमो भावरिउकयं, विडंबणमणप्पमप्पणो पयडं। ण य तव्विमोक्खणखमं, मण्णे अण्णं तुमाहिंतो॥ ७॥ ता देव! केवलामललोयण! जयजंतुरक्खणक्खणिय। पसिय कहेसु मए कह, कया तुमं कत्थ दीसिहिसि ॥ ८॥ परमकरुणापरेण वि, भुवणुद्धरणक्खमेण वि तएहं । किमु वेहिओ दुहत्तो, भवगहणे एत्तियं कालं ॥ ९॥ तुममच्छीहि न वीससिर, नाराहिजसि पभूयपयाहिं।
किंतु गुरुभत्तिरागेण, वयणपरिपालणेणं च॥ १० ॥ १. 'अहमसत्तो' इति अ०। २. 'च चेयण्णं' इति अ०। ३. 'दीससि' इति अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org