________________
जिनवल्लभसूरि-ग्रन्थावलि
२३॥
अट्ठमि सिद्धो नेमी १०५, वसुपुज्जो निव्वुओ चउदसीए १०६ । सावणबहुले तइया, सिद्धिगओ जयइ सेयंसो १०७ ॥ सत्तमि चवणमणंते १०८, अट्ठमि नमि जम्मु १०९ नवमि कुंथु चुई ११० । सिय बीयचुओ सुमई १११, पंचमि छठि नेमिजम्मवया ११२ ॥ २४ ॥ पासस्सट्ठिमि मुक्खो ११३, सुव्वई चुइ पुन्निमाऍ ११४ भद्दवए । संति ससि चवण मुक्खा, सत्तमि ११५ - ६ अमि सुपास चुई ११७ ॥ २५ ॥ सिय नवमी सुविहि मुक्खो ११८ नेमिस्सासोयमावसा नाणं ११९ । पुन्निम चुइ नमि १२० जिणवल्लहं पयं देसु पणयाणं ॥ २६॥
इति सर्वजिनपञ्चकल्याणक - स्तोत्रम्
१. 'सुविहि' इति अ० ।
Jain Education International
२. 'मुक्खो' इति मु० |
१९५
For Private & Personal Use Only
www.jainelibrary.org