________________
१८८
चतुर्विंशतिजिनस्तोत्राणि
२३. पार्श्वजिनस्तोत्रम् सढकमठदप्पचमढणविढत्तसरयब्भविब्भमजसोहं । सयलभुवणप्पयासं, पासजिणिंदं पणिवयामि ॥ १॥ चित्ते किण्हचउत्थीए पाणयाओ चइत्तु ओइन्नो। तुट्टभववासपासो, पुरीए वाणारसीए जो॥ २ ॥ बहुलदसमीए पोसे तुलम्मि रासिम्मि कुवलयपहस्स। तिहुयणविइन्नसम्मो, जम्मो जस्सासि मुणिपहुणो॥ ३॥ पोसम्मि बहुलएक्कारसीए कयअट्ठमेण पव्वजा। तिहि रायसएहिं समं सम्मं गहिया सयं जेण॥ ४॥ चुलसीइदिणंतेऽणंतवत्थुवित्थारदीवयं नाणं। जस्सासि आसमपए, चित्तचउत्थीएँ किण्हाए ॥ ५॥ सो वाससयाऊ सावणस्स सुद्धट्ठमीए सम्मेए। संपत्तनिव्वुइसुहो' सुहदाई होउ पासजिणो ॥ ६॥
. २४. महावीरजिनस्तोत्रम् चलणंगुलिचालियकणयसेलडोल्लियमहल्लमहि गोलं । जस्सासि बाललीलाइयं पि थोसामि तं वीरं ॥ १॥ कुंडग्गामम्मि पुरे, पाणयपुप्फुत्तराउ ओइन्नो। तं चरमतित्थनायग! आसाढे सुद्धछट्ठीए॥ २ ॥ चामीकरसमवण्णो, कण्णारासिम्मि पाविओ जम्मं । सियतेरसीए चित्ते, तुमममरनरिंदनयचलण!॥ ३॥ मग्गसिरबहुलदसमीए देव! छटेणं तं विणिक्खंतो। एगोच्चिय छड्डियरायलच्छिविच्छड्ड मुद्दामं ॥ ४॥ वइसाहसियदसमीऍ देव तं उजुवालियानईतीरे। पक्खहियसड्ढबारसवरिसंते केवली जाओ॥ ५॥
१. संपत्तनिव्वुइसुहे इति प्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org