________________
जिनवल्लभसूरि-ग्रन्थावलि
आसोयपुण्णिमाए,
पाणयकप्पं विहाय ओइण्णो ।
मिहिलाए नयरीए, कल्लाणं वो नमी कुणउ ॥ २ ॥
तवणिज्जपुंजवन्नो,
सावणबहुलट्ठमीए उववन्नो ।
मेसे रासिम्मि नमी, निहणउ वो विग्घसंघायं ॥ ३ ॥ बहुलाए नवमीए, आसाढे निवसहस्ससंजुत्तो । छट्टेणं पव्वइओ, देउ नमी संजमम्मि मई ॥ ४ ॥ मग्गसिरसुद्धएक्कारसीए अइएसु नवसु मासेसु । सहसंबवणे संजायके वली? सं नमी देउ ॥ ५ ॥ वाससहस्से दस जीविऊण वइसाह किण्हदसमीए । सम्मेए सिद्धिगओ, नमी समाहिं महं दिसउ ॥ ६ ॥ २२. नेमिजिनस्तोत्रम्
निविडपडिबंधबंधुरबंधवरायमइचायदुल्ललियं । जायवकुलनहयलसरयससहरं नमह नेमिजिणं ॥ १ ॥ कत्तियकिण्हाए बारसीए अवराइयाओ अवयरणं । सोरियपुरम्मि नेमिस्स वंच्छियत्थं पयच्छउ मे ॥ २ ॥ कन्नोवगे ससंके, सावणसियपंचमीए घणवन्नो । जम्मम्मि हविज्जंतो, नेमी निन्नासउ भवोहं ॥ ३ ॥ सावणसियछट्टीए, छट्ठेण सहस्सभूवइसमेओ । गहियवओ उज्जिंते, नेमी धन्नेहिं पणिवइओ ॥ ४ ॥ अच्छिय चउपन्नदिणे, छउमत्थोऽमावसाए आसोए । उज्जितपव्वए पत्तकेवलो जयइ ३ नेमिजिणो ॥ ५ ॥ वाससहस्सं एगं सव्वाउं पालिऊण उज्जिते । सिद्धं आसाढसियट्ठमीऍ नेमिं सया
वंदे ॥ ६॥
१. संजायकेवलो इति जे०का०छा० । २. वन्नेहिं इति प्र० । ३. जयउ इति प्र० ।
Jain Education International
For Private & Personal Use Only
१८७
www.jainelibrary.org