________________
१८४
चतुर्विंशतिजिनस्तोत्राणि
पोसस्स पुन्निमाए, नयरीए वप्पगाए वरिसदुगे। समइक्वंते संपत्त-केवलं पणमिमो धम्मं ॥ ५ ॥ जिट्ठसियपंचमीए, सव्वाउयवासलक्खदसगं ते। सम्मेए सिद्धिगयं, धम्म वंदामि तित्थयरं ॥ ६॥
१६. शान्तिजिनस्तोत्रम् हरिकरिरहुक्कडं चक्किलच्छिमुज्झिय पवनचरणसिरिं । भुवणत्तयकयसंतिं, संतिजिणिंदं थुणामि अहं ॥ १॥ देव! तुमं भद्दवए, कसिणाए सत्तमीए सव्वटुं । मोत्तुं गयरय! गयउरनयरे गब्भम्मि संकंतो ॥ २ ॥ जिट्ठस्स तेरसीए, किण्हाए देव! तं कणयवन्नो। भत्तिनमंतसुहम्मेस! मेसरासिम्मि जाओऽसि ॥ ३ ॥ पत्थिवदससयजुत्तो, बहुलाए चउद्दसीए तं जितु । कयछट्टो सामन्नं, नीसामन्नं पवन्नोऽसि ॥ ४॥ छउमत्थो वरिसं विहरिऊण पोसस्स सुद्धनवमीए। पाविय सहसंबवणं, जयपहु पत्तोऽसि नाणधणं ॥ ५॥ जिट्ठबहुलम्मि सम्मेयपव्वए तेरसीए वरिसाणं । सव्वाउं लक्खं पालिऊण जिण! निव्वुय नमो ते ॥ ६॥
१७. कुन्थुजिनस्तोत्रम् नहकिरणपरागं अंगुलीदलं सहइ जस्स पयकमलं । सिवपंथसत्थवाहं, थुणामि तं कुंथुतित्थयरं ॥ १॥
ओइन्नो सव्वट्ठाउ देव! तं गयउरे महानयरे । सिवपुरपहदरिसावण! सावणनवमीए कसिणाए ॥ २॥ विमलकलहोयसप्पह! तं धम्मावसह वसहरासिम्मि । वइसाहकिण्हचउद्दसिसंभूय पभूयगुण! जयसु ॥ ३ ॥
१. चरिमाए इति का०छा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org