________________
जिनवल्लभसूरि-ग्रन्थावलि
१८५
बहुलाए पंचमीए, वइसाहे सह नरिंदसहसेण। छटेणं पव्वइओ, चक्कहरसिरिं परिच्चइय॥ ४॥ छउमत्थो सोलसवच्छराइं अच्छित्तु चित्ततइयाए। धवलाए केवली तं सहसंबवणम्मि जाओऽसि ॥ ५ ॥ वइसाहपडिवयाए, बहुलाए वाससहसपणनउई। सव्वाउयमणुपालिय, सम्मेए सिद्ध! तं जयसु॥ ६॥
१८. अरजिनस्तोत्रम् संजमपुरपागारं, करुणामयवारिविलसिरासारं । विहुणियमोहवियारं, पाविय भवजलहिपरपारं ॥ १॥ फग्गुणसियबीयाए, अवयरियं हत्थिणागपुरनयरे । सव्वट्ठविमाणचुयं, निच्छिन्नाणंतभवपासं ॥ २॥ मग्गसिरसुद्धदसमीए धोयकलहोयमणहरसरीरं । जायं मीणेण समं, जोगं पत्ते निसानाहे ॥ ३॥ छटेणं मग्गसिरे, सियाए एक्कारसीए प्रव्वइयं । रायसहस्सेण समं, वोसिरिउं चक्कवट्टिसिरिं ॥ ४॥ वरिसतिगंम्मि गयम्मि य, कत्तियसियबारसीएँ उज्जाणे। सहसंबवणे उप्पन्नऽणंतवरकेवलालोयं ॥ ५॥ सम्मेए चउरासीवरिससहस्साणि जीविउं सुद्धे । मग्गसिरे दसमीए, सिद्धं वंदे अरजिणिंदं॥ ६॥
१९. मल्लिजिनस्तोत्रम् कंकिल्लपमुहलट्ठट्ठपाडिहेरेहिं पायडिस्सरियं । कम्मभडभंगमल्लं, मल्लिजिणं' संथुणिस्सामि॥ १॥ फग्गुणसुद्धचउत्थी, मिहिला य पुरीपवित्तिया तुमए। अवयरिएण जयंताओ तियसपणएण जयणाह!॥ २॥
१. मल्लिजिणिंदं थुणिस्सामि इति म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org