________________
૧૮૨
चतुर्विंशतिजिनस्तोत्राणि
चुलसीइवासलक्खे, सुसावणे देव! बहुलतइयाए। सम्मेए मोक्खं गय! कुणसु ममं भवभयविणासं॥ ६ ॥
१२. वासुपूज्यजिनस्तोत्रम् भवभमणरीणसव्वंगिवग्गवीसामथाममप्पडिमं । सुरअसुरविहियपुजं, पयओ पणमामि वसुपुजं ॥ १॥ पाणयकप्पं मोत्तूण, नाह! जिट्ठस्स सुद्धनवमीए। चंपापुरी' गब्भे, संभूओ तंसि जयबंधो !॥ २ ॥ बंधूयवण्ण! फग्गुणकिण्हाए चउद्दसीए तं जाओ। मयमोहकोहवम्मह-निसुंभ! कुंभम्मि रासिम्मि॥ ३॥ फग्गुणअमावसाए, समं नरिंदाण छहि सएहि तुमं । काउं चउत्थभत्तं, जयगुरु! गेहाउ नीहरिओ॥ ४॥ माहस्स सेयबीयाए वच्छरंते विहारगेहम्मि। उप्पन्नदिव्वनाणो, तं महिओ तियसनिवहेण ॥ ५ ॥ आसाढचउद्दसीए, सुद्धाए सिद्धिपत्त! चंपाए। बाहत्तरिवच्छरलक्खाउय जिण खवसु मे पावं ॥ ६॥
१३. विमलजिनस्तोत्रम् । निप्पडिमरूवसुंदर! धीरिमापमुहगुणगणाधारं । विमलीकयपणयजणं, वंदेहं विमलजिणनाहं ॥ १॥ वइसाहम्मी सियबारसीए तं छड्डिउं सहस्सारं । सारं कंपिल्लपुरं, परमेसर समवइन्नोऽसि ॥ २॥ जाओऽसि जायरूवप्पहो तुमं माहसुद्धतइयाए। रेहंतचरणतललीणमीण! मीणम्मि रासिम्मि ॥ ३ ॥ नरवइसहस्ससहिओ, हियट्ठया सयलजीवलोयस्स। कयछट्ठो पव्वइओ, तं माहे सियचउत्थीए ॥ ४॥ दोण्ह वरिसाणमुवरिं, सहसंबवणम्मि पोसछट्ठीए। सुद्धाए तुज्झ जयगुरु! जायं वरकेवलिस्सरियं ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org