________________
जिनवल्लभसूरि-ग्रन्थावलि
१०. शीतलजिनस्तोत्रम्
गठिमुक्कट्ठदंसणचरित्तं ।
निट्ठ वियदुट्ठ कम्मट्ठ सरयससिसीयलेसं, थुणामि जिणसीयलं सम्मं ॥ १ ॥ वइसाहबहुलछट्ठीए देव! चविऊण पाणयाउ तुमं । भुवणकयभद्द ! भद्दिलपुरीए गब्भम्मि संकंतो' ॥ २ ॥ तं माहकसिणबारसि - तिहीए जंबूणयप्पहो णाह ! | निव्वाणसुहनिबंधण ! धणुरासीए पसूओऽसि ॥ ३ ॥ माहे बहुलाए बारसीए छट्ठेण परिहरियरज्जं । पव्वज्जं पडिवन्नो, तं जिण! भूवइसहस्सजुओ॥ ४ ॥ मासतिगंते तुह पहु ! सहसंबवणे ठियस्स किण्हाए । पोसे चउद्दसीए, जायं नाणं निरावरणं ॥ ५॥ सव्वाउ पुव्वलक्खे, गयम्मि वइसाहबहुलबीयाए । सम्मेयपव्वए सिद्धिपत्तजिण! दिस मह समाहिं ॥ ६ ॥ ११. श्रेयांसजिनस्तोत्रम्
मिच्छत्ततमभरं तरियतत्तपयडणपयंडमायंडं । भव्वजणजणियसेयं, सेयंसजिणेसरं थुणिमो ॥ जिट्ठस्स कसिण छट्ठीए अच्चुयाओ चवित्तु सीहउरे । संकंतो गब्भं भोरुहम्मि हंसोव्व देव! तुमं ॥ २ ॥ फग्गुणकसिणाए बारसीए गोरंग मगर रासिम्मि । जम्ममहो तुज्झ कओ, छप्पन्नदिसाकुमारीहिं ॥ ३ ॥ कयछट्टो फग्गुणकिण्हतेरसीए सहस्सनिवसहिओ । पडिवज्जियपव्वजं, निरवज्जं विहरिओ तंसि ॥ ४ ॥ माहस्सऽमावसाए काऊणं घाइकम्मनिम्महणं । जाओऽसि केवली तं सहसंबवणे दुवरिसंते ॥ ५ ॥
,
१. संभूओ इति जे० ।
Jain Education International
For Private & Personal Use Only
१८१
www.jainelibrary.org