________________
१८०
चतुर्विंशतिजिनस्तोत्राणि
चित्तस्स बहुलपंचमि-दिणम्मि चविऊण वेजयंताओ। तं चंदाणण! चंदाणणाएँ नयरीएँ अवयरिओ ॥ २ ॥ पूरियजणमणवंछिय! विच्छियरासिम्मि पोसबहुलाए। तं बारसीए पत्तो, जम्ममहं छणससिच्छाओ॥ ३ ॥ तं गयपओस! पोसे, बहुलाए तेरसीए छटेणं । नरवरदससयसहिओ, सुसाहुचरियं पवन्नोऽसि ॥ ४॥ मासतिगंते सहसंबवणगओ फग्गु फग्गुणे हणिउं । कम्मं किण्हाए सत्तमीए तं केवली जाओ॥ ५ ॥ दसपुव्वलक्खसव्वाउए गए निव्वुओ सि भद्दवय!। भद्दवय सत्तमीए, सामाइ गिरिम्मि सम्मेए ॥ ६॥
९. सुविधिजिनस्तोत्रम् सुरविरइयकणयंबुरुहनिम्मियनिम्मलपयं पयावनिहिं । सुविहयसुविहियहिय!' निव्वुईपहं पणमिमो सुविहिं॥ १॥ कायंदीइ जिणपाणय पाणयसुरलोयमुज्झिऊण तुमं । ओइन्नोसि महायस! फग्गुणनवमीएँ कसिणाए॥ २॥ पयडियसिवपुरमग्गो, मग्गसिरे किण्हपंचमीए तुमं । गयबंधण! धणुरासीए सीयकरधवल! जाओऽसि॥ ३॥ मग्गसिरे किण्हाए, छट्ठीए विहियलट्ठछट्ठतवो। राईण सहस्सेणं, समं तुमं नाह! निक्खंतो॥ ४॥ कत्तियसियतइयाए, सहसंबवणम्मि मासचउविगमे। हणिऊण घाइकम्मं, केवलमुप्पाडियं तुमए ॥ ५ ॥ दो३ पुव्वलक्खसव्वाउओ तुमं गिरिवरम्मि सम्मेए। भद्दवयसुद्धनवमीए सिद्धिगय दुरियमवहरउ॥ ६॥
२. आणय इति जे०का०छा० ।
१. हिय इति नास्ति का०छा० । ३. पण इति प्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org