________________
१७४
चतुर्विंशति-जिनस्तुतयः
गयगव्वे नमियव्वे, सव्वे सव्वन्नुणो पणिवयामि । भुवणपसिद्ध सिद्धे बुद्धे सुद्धेण भावेण ॥ २ ॥ इक्किक्कय-नय-मय-दूसियंपि सव्वनयमयसमूहनयं । मिच्छत्त ...."य रुवंपि सिवपहं जिणमयं नमह॥ ३॥ सव्वे जे देवगणा, सम्मत्तजुया सुयाणुरत्तमणा। ते ................संतिकरा हुंतु संघस्स ॥ ४ ॥
२२. नेमिजिनस्तुतिः चित्तासु चयं अवराइयाउ संखंक दस धणुट्ठयतणुं। नेमिं पणमामि सिवा-समुद्दविजयंगरुहरुहं॥ १॥ जाणमणंतगुणाणं, असरिसगुणदोसदेसणे ते वि। पहुप्पं तिव्व जिणे, नमामि तेवनसारिच्छो॥ २ ॥ सुत्तत्थगहिरनीरो, फुरंतदिटुंतहे उनयरयणो। दुग्गमगमभंगतरंग-भंगुरो जयइ सुयजलही॥ ३॥ सुयजुयकलिउच्चूगा कणयपिसंगा मियारिकयसंगा। डिंबा-डिंबर-मंबा करधरियं वा हरउ सव्वं ॥ ४॥
२३. पार्श्वजिनस्तुतिः वम्माससेण-नंदण, पाणयकप्पाउ चुय विसाहासु। फणिचिंध नवकरु सिय पियंगुसंकास जय पास!॥ १॥ सिद्धिवहुविहियरागा, रागाइविणासगावि जे होउं । उवसग्गवग्गसुग्गं न गणंति जयंति ते अरुहा ॥ २॥ सुगुरुपरंपरमालं, सुनयदलं हेउकेसरकरालं। सुयकमलं मुनिभमराण देउ वर चरणमयरंदं॥ ३॥ सियसिंदुवार अरविंद-कंद-नवकंद-चंद समदित्ती। वियसियकमलनिसन्ना, सन्नाणं सरस्सई दिसउ॥ ४॥
२४. महावीरजिनस्तुतिः तिसला-सिद्धत्थ-सुयं सीहंकिय सत्त हत्थयसरीरं । जिणवीरं पणमह, पाणयाउ हत्थुत्तराहिं चुयं ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org