________________
जिनवल्लभसूरि-ग्रन्थावलि
१७१
जेहिं सिरसंठिएहिं, वि न रूसियं च तेलुक्कं । ते फुडतिहुयणगुरुणो कुणंतु कुसलं थुणंताणं ॥ २॥ उप्पाय-व्वय-धुवया मयपयडियसव्ववत्थुपरमत्थं । वइसाहसिएक्कारसि पुव्वण्हे जयइ जिणभणियं ॥ ३॥ पवरवरालयगमणा वियसियनवकुंदसुंदरसरीरा। सव्वत्थ महाजाला, विहेउ सव्वत्थ सिद्धं मे॥ ४॥
१३. विमलजिनस्तुतिः सद्धिधणुमाणमुत्तर-भद्दवयासुं चुयं सहस्सारा। सामा-कयवम्म-सुयं वंदे विमलं वराहकं ॥ १॥ निम्महिय-महामोहा, अट्ठ महापाडिहे रकयसोहा। निज्जियदुजयलोहा, जिणमुहं दिंतु हयकोहा॥ २॥ तन्नामह बार संगं, दव्वट्ठि य-पज्जवट्ठि यमएण। जं निच्चानिच्च अत्थं, सुत्तरूवेण सुपसिद्धं ॥ ३ ॥ करयलकलियतरुवरा, पणय नरा सजलजालहरंसरिच्छा। कमलालया नियाणं, संमाणं माणवी कुणउ ॥ ४॥
१४. अनन्तजिनस्तुतिः पन्नास-धणुच्चं पाणयाओ रेवइ चुयं पणिवयामि। सेणंकं सुयसा-सीहसेणसूणुं अणंतजिणं ॥ १ ॥ चिर........."घणकम्मगंठि-निद्दलण पच्चला तुरियं । भवजलनिहिपारगया, पारगया मे दिसंतु सिवं ॥ २॥ पंचिंदिय हयदमलं, छज्जीवहियं विलुत्तसत्तभवं । दुट्ठट्ठकम्ममहणं, नवतत्तजुयं नमामि सयं ॥ ३॥ उप्फुल्लफारफणफणिगमणाकर फुरिय फरयकरवाला। जयइ फणिरायजाया नवकुवलयकोमलच्छाया॥ ४॥
१५. धर्मजिनस्तुतिः पुरेस-विजयाउ चुयं, धम्मजिणं भाणु-सुव्वयंगरुहं । पणयालीस धणुच्चं, पणमह पविलंछणं सिरसा ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org