________________
१७०
चतुर्विंशति-जिनस्तुतयः
विसम-कसाय-परीसह-रागदोसेहिं उवसग्गरिऊं। हणिउं पत्त जहत्थिय, नामा नंदंतु अरिहंता ॥ २॥ सिवलच्छिवसीय रणो कम्मरिउच्चाडणो य डरहरो। सिद्धंतसिद्धमंतो, मह फुरउ समत्थसिद्धिकरो॥ ३॥ दढयवि सुघोसघंटा, फलक्ख-लक्खिय-करा नरारूढा। मह विदलउ खलजालं, तमालकाली महाकाली ॥ ४॥
१०. शीतलजिनस्तुतिः नंदा-दढरह-तणयं, पुव्वासाढाहिं पाणयाउ चुयं । नवय धणुच्चं सिरिवच्छ-लंछणं सीयलं नमिमो॥ १॥ अवयरण-जम्म-निक्खमण-केवलुप्पत्ति-मुत्तिगय समए। तित्थयरा सुरवइ-कय-महा-महा मह पसीयंतु ॥ २॥ जोणेगंतचवेडा-वमढिय परतित्थि-सत्थ-हत्थिगणे। सुयसीहो. स जयइ, फुरियसुतवदढदाढदुद्धरिसो॥ ३॥ गुरुगोहाकयसोहा, नेहे णवकमलकरियकरकमला। विमल-कलहोय-गोरी, गोरी मह हरउ तमतिमिरं ॥ ४॥
११. श्रेयांसजिनस्तुतिः सिज्जंसजिणं पणमह, मंडयमंडियमसीइधणुमाणं । सवणंमि अच्चुय चुयं, विण्हूए विण्हुणाजायं॥ १॥ जिणसीहाण कररुहा, वक्खाणखणे फुरंत अरुणपहा। मयणकरिकुंभनिब्भेय-लग्गरुहिरुद्ध विजयंति ॥ २॥ कोहानलपसमणसजलजलहरं कुलहरं सिवसिरीए। वंदारुकयाणंदं जिणिंदचंदागमं वंदे ॥ ३ ॥ दढकुलिसमुसलहत्था, गंधारी कमलकयपाया। कुणउ कीरसरिच्छच्छायमणिच्छियं निच्छियं हत्थं ॥ ४ ॥
१२. वासुपूज्यजिनस्तुतिः सत्तरि धणुमाण सयभिसासु पाणयचुयं महियरा विधं । वसुपुज्ज-जयाजायं, नमामि सिरिवासुपुज्जजिणं ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org